Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ 97 यदिन्दोरन्वेति प्रलयमुदयं वा निधिरपामुपाधिस्तत्राऽयं भवति जनिकर्तुः प्रकृतितः / अयं कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः // 14 // यदिह क्रियते कर्म तत्परत्रोपतिष्ठति / मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते // 15 // क्षिपत्वग्नौ दत्तं जलमथ पयोदे पतिरपामपेक्षन्तेऽर्थित्वं न तु गुणमुदारप्रकृतयः / इदं चिन्त्यं किन्तु क्व च विनिहितं भस्म भवति क्व च न्यस्तं स्वस्ति प्रदिशति समस्तस्य जगतः // 16 // वचन मात्रेण माधुर्यं मयूर ! तव जृम्भते। . उरगग्रसननिस्त्रिंशकर्मभिर्दारुणो भवान् // 17 // महता पुण्यपण्येन क्रीतेऽयं कामि(य)नौस्तवया / पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते // 18 // अत्यार्यमतिदातारमतिशूरमतिव्रतम् / प्रज्ञाभिमानिनं चैव श्रीर्भयानोपसर्पति // 19 // नाऽऽस्ते मालिन्यभीतेः सकलगुणगणः संनिधानेऽपि येषां येषां संतोषपोषः सततमपि सतां दूषणोद्घोषणे न। तेषामाशीविषा[णा]मिव सकलजगन्निनिमित्ताहितानां कर्णे कर्णेजपानां विषमिव वचनं कः सकर्णः करोति // 20 // लक्ष्मीभ्रष्टोऽपि दैवादुदितविपदपि स्पष्टदृष्टान्यदोषोप्यज्ञावज्ञाहतोऽपि क्षयभृदपि खलालीकवाक्याकुलोऽपि / नैव त्यक्त्वाऽऽर्यचर्यां कथमपि सहजां सज्जनोऽसज्जनः स्यात् किं कुम्भः शातकौम्भः कथमपि भवति त्रापुषो जातुको वा // 21 // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144