SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 97 यदिन्दोरन्वेति प्रलयमुदयं वा निधिरपामुपाधिस्तत्राऽयं भवति जनिकर्तुः प्रकृतितः / अयं कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः // 14 // यदिह क्रियते कर्म तत्परत्रोपतिष्ठति / मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते // 15 // क्षिपत्वग्नौ दत्तं जलमथ पयोदे पतिरपामपेक्षन्तेऽर्थित्वं न तु गुणमुदारप्रकृतयः / इदं चिन्त्यं किन्तु क्व च विनिहितं भस्म भवति क्व च न्यस्तं स्वस्ति प्रदिशति समस्तस्य जगतः // 16 // वचन मात्रेण माधुर्यं मयूर ! तव जृम्भते। . उरगग्रसननिस्त्रिंशकर्मभिर्दारुणो भवान् // 17 // महता पुण्यपण्येन क्रीतेऽयं कामि(य)नौस्तवया / पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते // 18 // अत्यार्यमतिदातारमतिशूरमतिव्रतम् / प्रज्ञाभिमानिनं चैव श्रीर्भयानोपसर्पति // 19 // नाऽऽस्ते मालिन्यभीतेः सकलगुणगणः संनिधानेऽपि येषां येषां संतोषपोषः सततमपि सतां दूषणोद्घोषणे न। तेषामाशीविषा[णा]मिव सकलजगन्निनिमित्ताहितानां कर्णे कर्णेजपानां विषमिव वचनं कः सकर्णः करोति // 20 // लक्ष्मीभ्रष्टोऽपि दैवादुदितविपदपि स्पष्टदृष्टान्यदोषोप्यज्ञावज्ञाहतोऽपि क्षयभृदपि खलालीकवाक्याकुलोऽपि / नैव त्यक्त्वाऽऽर्यचर्यां कथमपि सहजां सज्जनोऽसज्जनः स्यात् किं कुम्भः शातकौम्भः कथमपि भवति त्रापुषो जातुको वा // 21 // Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy