SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 96 किं किं नोपकृतं तेन किं न दत्तं महात्मना । प्रियं प्रसन्नवदनेन प्रथमं येन भाषितम् 11411 ॥६॥ सकृदपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् । तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् उपभोगोऽपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्णे निजच्छायाम् ॥७॥ आत्मा सर्वगतो यदि प्रियतमाविश्लेषदुःखाङ्कितो नित्यश्चेद्विरहज्वरेण महता किं नीयते विक्रियाम् । प्रागासीत् यदि सक्रियोऽयमधुना [किं] निष्क्रियत्वं गतः प्रायो भाग्यविपर्यये मयि (?) मुधा सिद्धान्तसिद्धान्यपि ॥८॥ यातु क्वाऽपि तव स्वान्तं कान्ते कार्यं त्वया मम । यदेवाऽर्थक्रियाकारि तदेव परमार्थसत् अपि चण्डान(नि)लोद्भूततरङ्गस्य महोदधेः । शक्यते प्रसरो रोद्धुं नाऽनुरक्तस्य चेतसः अस्माकं बत मण्डले प्रथमतः पत्या करः पात्यते काञ्चीकुन्तलदेशमध्यविषयान् हित्वा समिद्धश्रियः । ज्ञात्वेतीव पयोधरौ मृगदृशौ जातौ विकृष्टाननौ नो नीचोऽपि पराभवं विषहते किन्तून्नतौ तादृशौ कुतस्तस्यास्ति राज्यश्री कुतः सन्ति मृगेक्षणाः । यस्य शूरं विनीतं च मित्रं नास्ति विनिश्चितम् यदिन्दोर्जातेयं कथमपि लघुर्लक्ष्मकणिका विधातुर्दोषोऽयं न तु गुणनिधेस्तस्य किमपि । स किं पुत्रो नात्रेर्न किमु पह (?) चूडामणिरसौ न किं हन्ति ध्वान्तं जगदुपरि किं वा न वसति Jain Education International For Private & Personal Use Only 11811 112011 ॥११॥ ॥१२॥ ॥१३॥ www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy