________________
95
दृष्टांत अलंकार उपरांत कविए अन्योक्ति अलंकार पण सारी रीते प्रयोज्यो छे,
यत्कृष्णानि दिशां मुखानि तनुषे यद्गर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः । एतद् वारिद ! बाह्यमेव भवतो मध्ये तु नैसर्गिक
तत्पुष्यत्यमृतं यदत्र जगतां जीवातवे जायते ॥२८॥ आ सुभाषितोमांना मोटाभागना अनुष्टुप् छंदमां रचायां छे अने ते उपरांत बाकीना आर्या, शिखरिणी, शार्दूलविक्रीडित, स्रग्धरा वगेरे जाणीता छंदोमां रचायां छे, जेनो याल पाछळ आपेली छंदोनी सूचि परथी आवशे. __ आ संग्रहनी फोटोस्टेट नकलनो उपयोग करवा देवा बदल ला. द. विद्यामंदिरना नयामक श्रीजितेन्द्रभाइ शाहनो हुँ आभार मानुं छु.
॥१॥
सूक्तावली कोऽयं नाथ जिनो भवेत्तव वशी नैवं प्रतापी प्रियो - - - - - - - - - - शौर्यावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ तत्किङ्कराः के वयं इत्थं यो रतिकामजल्पविषयः सोऽयं जिनः पातु वः ॥१६॥ अपायाः[हि] प्रतिपद्य पुण्यभाजामुपायताम् । सदा प्रसुवतेऽकस्माद्विपदोऽपि हि संपदः विद्युद्द्योतैरिवाऽपुण्यैराश्लिष्टाः पुष्पिता अपि । भवन्ति निष्फलाः पुंसामाशाचूतलता इव मध्येराजसभं महाजनसभामध्ये वणिग्ममन्दिरे मान्यानां सदने धनाधिपगृहे हh तथा मन्त्रिणाम् । विप्राणां श्रमणाश्रमेऽमलधियां मध्ये परेषामपि पूज्याः शीलयुजो भवन्ति मनुजाः सर्वत्र [देवाः] इव ॥४॥
॥२॥
||३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org