Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 108
________________ 103 शुभेभ्यः स्वेच्छया दद्यात्प्राणान् प्राणी, जयं पुनः / नाऽपि पुत्राय शिष्याय गुरवे प्रतिवादिने // 66 // तापं स्तम्वेरमस्य प्रकट[य]ति कर: शीकरैः कुक्षिमुक्षन् / पङ्काकम्पनाऽऽवहति तटतूलपुणपण्याङ्गनादिभिः (?) // 67|| स्त्रीमुद्रां झषकेतनस्य महतीं सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या[फला]न्वेषिणः / ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिन: कापालिकाश्चाऽपरे // 68 // वचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् / मरणं कालपरिणतिरियं तु जगतोऽपि सामान्यम् // 69 / / जानन् दाहात्म्यं. यार्यमति. न्येभ्यः स्वेच्छया. पायाः हि प्रतिपद्य. पि चण्डानलोद्भूत. ईन् हरो हरि. ल्पस्थानादियोगश्च. स्माकं बत मण्डले. त्मा सर्वगतो. पतति पतति. भोगोऽपायपरो. किं नोपकृतं. तस्तस्यास्ति. PPPM, My 9 14 श्लोकानुक्रमणिका कोऽयं नाथ जिनो. क्षिपत्वग्नौ दत्तं. गुणवानिति प्रसिद्धः. गुणिनि गुणज्ञो. गुणेष्वादर: कार्यो. जीर्यन्ति जीर्यतः. तथ्ये धर्मे ध्वस्त. तदासनाद्यभोगश्च. तापं स्तम्बेरमस्य. त्यागश्च तदनिष्टा. दुःखं दुष्कृतसंक्षयाय. धर्मोऽयं धनवल्लभेषु. नमस्यामो देवान्ननु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144