Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 107
________________ 102 प्राणा मृत्युभयेन यौवनमिदं वृद्धत्वदोषाहतं इष्टानिष्टवियोगसंगममहादुःखैः सुखं पीडितम् / एवं नाऽत्र सुखं तथाऽपि विरुपे (विरसे) संसारनिम्बद्रुमे जीवो धर्मरसानभिज्ञहृदयस्तस्मिन् पुनर्धावति // 59|| शोचतु जगदात्मानं यत्रैव रविदिनं तत्र // 60 // यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः / तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः // 6 // य एते शृङ्गाग्रस्थितहरितवृक्षाः शिखरिणः श्रवन्त्यो याश्चैताः प्रचुरसलिलव्याप्तवसुधाः / यदन्यद्वा किञ्चिच्चिरमचिरमप्यस्ति भुवने दिनैः कैश्चिद् यातैस्तदिह खलु सर्वं न भविता // 62 // शुश्रूष स्वसुधर्ममाप्तगदितं मध्यस्थबुद्ध्या त्वमुं मीमांस स्वगुरून्नमस्कुरु कुरुष्वाऽतुच्छमच्छं मनः / सद्दानं स तु वाञ्छितं ननु सतां तत्त्वं मनुष्व स्फुटं दाक्ष(क्षि)ण्यं भज सज्जनान् सज यज श्रेयस्यघौघं त्यज // 63 / / फलान्वितोऽधर्मः यशोऽर्थनाशनः // 64 // न चेह नाऽमुत्रहिताय यः सतां मनांसि कोपः स समाश्रयेत्कथम् मुच्यते बन्धनाद् वृन्तं वृन्तात्पुष्पं प्रमुच्यते / क्लिश्यमानोऽपि दुष्पुत्रैः पिता स्नेहं न मुञ्चति // 65 // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144