________________ 102 प्राणा मृत्युभयेन यौवनमिदं वृद्धत्वदोषाहतं इष्टानिष्टवियोगसंगममहादुःखैः सुखं पीडितम् / एवं नाऽत्र सुखं तथाऽपि विरुपे (विरसे) संसारनिम्बद्रुमे जीवो धर्मरसानभिज्ञहृदयस्तस्मिन् पुनर्धावति // 59|| शोचतु जगदात्मानं यत्रैव रविदिनं तत्र // 60 // यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः / तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः // 6 // य एते शृङ्गाग्रस्थितहरितवृक्षाः शिखरिणः श्रवन्त्यो याश्चैताः प्रचुरसलिलव्याप्तवसुधाः / यदन्यद्वा किञ्चिच्चिरमचिरमप्यस्ति भुवने दिनैः कैश्चिद् यातैस्तदिह खलु सर्वं न भविता // 62 // शुश्रूष स्वसुधर्ममाप्तगदितं मध्यस्थबुद्ध्या त्वमुं मीमांस स्वगुरून्नमस्कुरु कुरुष्वाऽतुच्छमच्छं मनः / सद्दानं स तु वाञ्छितं ननु सतां तत्त्वं मनुष्व स्फुटं दाक्ष(क्षि)ण्यं भज सज्जनान् सज यज श्रेयस्यघौघं त्यज // 63 / / फलान्वितोऽधर्मः यशोऽर्थनाशनः // 64 // न चेह नाऽमुत्रहिताय यः सतां मनांसि कोपः स समाश्रयेत्कथम् मुच्यते बन्धनाद् वृन्तं वृन्तात्पुष्पं प्रमुच्यते / क्लिश्यमानोऽपि दुष्पुत्रैः पिता स्नेहं न मुञ्चति // 65 // Jain Education International For Private & Personal Use Only www.jainelibrary.org