________________
23
सर्वासामपि शक्तीनां तपः शक्तिविशिष्यते । लङ्केन्द्रस्यास्खलद् यानमूर्ध्वं वालिमुनेर्गतम् ॥५०॥ यस्तारुण्येऽपि दुःसाध्यः सोऽर्थो बाल्येऽतिचित्रकृत् । अन्त्यस्य देवकीसूनोः सत्त्वे को नाधुनच्छिरः ॥५१॥ अप्रकम्प्या स्थितिर्ज्ञाततत्त्वामां (नां) त्रिदशैरपि । यक्ष एव विलक्षोऽभूत् न विलक्षस्त्रिविक्रमः ॥५२॥ गुणिनां गौरवं कार्यं वयोपेक्षा न युज्यते ।
वज्रं किं वाचनाचार्यं न बाल्येऽप्यकरोद् गुरुः ||५३|| गौरवाय गुणा एव वयस्तत्र न कारणम् । वज्रः शावोऽपि पूज्योऽभूत् नैव वृद्धोऽपि तत्पिता ॥५४॥ श्रेयः सर्वस्वहा क्रोधः कृतः प्रान्ते विशेषतः ।
निरार्यापि (निर्याम्यापि) परान् दुष्टं जन्माप स्कन्दकः स्वयम् ॥५५॥ पूर्वं किं न कृतं पुण्यं मा रोदीर्दुर्गतौ गतः ।
दुःखान्मोक्षः शुचा चेत् स्यात् ही शुशोच शशी न किम् ॥ ५६ ॥ दुष्कृतानुपदं श्रेयः कृतं सद्योऽघमर्षणम् ।
जगामानशनात् स्वर्गं वीरं दृष्ट्वापि कौशिकः ॥५७॥ स्वाङ्गकष्टं विषह्यापि विधत्तेऽथ हितं महान् । अहिदंशव्यथां सेहे वीरस्तद्बोधनोद्यतः ॥५८॥ वल्लभाविप्रलम्भेण धीरोऽपि विधुरो भवेत् । श्रीरामः किं न बभ्राम शंसन् सीतां लता अपि ॥५९॥ शस्त्रघातव्यथाभ्योऽपि मानस्यो दुस्सहा रुजः । रामस्तथा न चक्लाम युध्दैर्यद्वत् हतप्रियः ॥ ६०॥ शनैः स्यात् सम्पदां वृध्दिः क्षणादपि पुनः क्षयः । सगरस्याङ्गजातानां का वेला विलयेऽलगत् ॥६१॥ सर्वपापाण्यधः कुर्युः शुध्दधीः क्षणमप्यहो । निन्दित्वा प्रान्तकाले स्वं गोशालोऽपि दिवं ययौ ॥६२॥ यद्विधेरपि चित्राय रचयन्ति तदङ्गनाः । प्रत्युत श्वसुरं चौरं चक्रे नूप (पु) रपण्डिता ॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org