________________
22
पितॄन् बाल्येऽनुवर्तन्ते शि(शलाकापुरुषा अपि । जरासिंधुभये नष्टौ हरिनीलाम्बरावपि ॥३७।। दुस्त्यजो विषयासङ्गस्तपस्यपि चिरं स्थितैः । दृष्ट्वा राजीमतीरूपं विचक्रे रथनेम्यपि ॥३८।। कुरुध्वं किमकृत्यानि प्रभुत्वश्रीबलोध्दताः । हृत्वा सीतां दशास्योऽपि ययौ नाशंव न किं श्रुतम् ।।३९।। भेकी यत्स्याच्छिरस्ता(तो)ऽहेस्तन्मान्त्रिकविजृम्भितम् । यन्मुनेर्बोधकृत्कोशा स्थूलभद्रप्रभैव सा ॥४०॥ यद्यस्मादत्यसम्भाव्यं कदापि स्यात्ततोऽपि तत् । पश्य पण्याङ्गना कोशा मुनि मार्गे न्यवेशयत् ।।४१॥ घोरमप्यघमुग्रेण तपसा श्वेव नश्यति । प्राप्तं चिलातीपुत्रेण स्त्रीवधेऽपि त्रिविष्टपम् ॥४२॥ अपि बुध्दिमतां धुर्यैर्धर्मदम्भो न भिद्यते । नीतोऽभयकुमारोऽपि श्रावकीभूय वेश्यया ॥४३।। भवेत् दुश्चारिणां यत्नः सुमहानपि निष्फलः । प्रद्योतोऽकारयद्वप्रं न तु प्राप मृगावतीम् ॥४४॥ पश्चात्तापे सति प्रायो हिते प्रज्ञा प्रवर्तते । श्रीवीरप्रतिमां कृत्वाऽपूजयत्स्वर्णकृत्सुरः ॥४५।। विवेकिनां परद्रव्यं तृणादपि न किंचन । दृष्ट्वाऽऽगात् कुण्डलं भ्रष्टं नागदत्तोऽन्यवर्त्मना ॥४६॥ जीवा दुःखेन मोच्यन्ते विषयाद् विबुधैरपि । गन्धर्वनागदत्तस्य कियद् बोधे सुरोऽक्लिशत् ।।४७।। सुराः कुर्वन्ति सान्निध्यं सङ्कटे शीलशालिनाम् । जाता सुदर्शनस्याहो शूलिकापि सुखासनम् ।।४८।। इष्टप्राप्तौ महेच्छानां चेदिच्छैव विलम्बते । अवन्तीसुकुमालस्य को लग्न: स्वर्गतौ क्षणः ॥४९।।
१. प्रथमभवे वसंतपुरे समृद्धदत्तवसुदत्तारव्यौ मित्रौ । द्वि०भवे धरावासे नगरे सागरदत्त श्रेष्ठी, पत्नी धनदत्ता, प्रथमजीवस्तयोः पुत्र : नागदत्तः । पश्चात् गन्धर्वनागदत्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org