SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 24 तिष्ठन्तु प्रचुरा दूरे श्रोतव्याः कापि वाक् सताम् । गाथां श्रुत्वार्हतीमेकां रौहिणेयोऽपि सुरव्यभूत् ।।६४|| प्राणेभ्योऽपि प्रियं धर्मं गणयन्ति यतीश्वराः । नाऽऽचरव्यौ कालिकाचार्यो दत्तभीत्याऽनृता गिरः ॥६५॥ अहो मन्ये विडम्ब्येत महर्षिरपि मायिभिः । कूटाच्चिटकयोः कीदृग् जमदग्निरजायत ।।६६।। शक्यते महिमा केन परिच्छेत्तुं महात्मनाम् । वृध्दि विष्णुकुमारस्य वीक्ष्य शक्रोऽपि विस्मितः ॥६७।। वाग्देहे सुदमे स्वान्तं दुर्दमं महतामपि । गतः प्रसन्नचन्द्रोऽपि दुर्ध्यानं दुर्मुखोदितैः ।।६८॥ कारणेऽपि कृतः क्रोधो दीर्घदुःखकृते भवेत् । निदानात्पारणाभङ्गेऽग्निशर्माऽभूच्चिरं भवी ॥५९।। अपराध्यपि शुध्दात्मा स्वं निन्दन् स्यादनिन्दितः । असिध्यद्गुणसेनात्मा मुनेर्हेतुरपि क्रुधः ॥७०॥ दाक्षिण्यादपि नालीकं ब्रूयादण्वपि बुध्दिमान् । कूटसाक्षिकमात्रेण न्यपतन्नरकं वसुः ॥७१॥ कदर्याणां धनं प्रायो नान्येषामपि शर्मणे । गतो नन्दनिधीन् दृष्ट्वा कल्की कल्कपरः क्षयम् ॥७२।। गुणैर्नायो(ोऽ)प्यसामान्यैः पूज्याः स्युर्महतामपि । श्रीवीराभिग्रहे पूर्णे स्तुतेन्द्रेणापि चन्दना ॥७३॥ ऋध्दावपि विचारेण प्रवर्तन्ते विचक्षणाः । राज्ञीत्वेऽपि गतोत्सेकं न चित्रकरदारिका ॥७४॥ सम्प्राप्तामपि पापात्मा भोक्तुं न लभते श्रियम् । स्वर्गमत्याजयच्छक्रः सङ्गमं वीरवैरिणम् ।।७५॥ हिता(त)बुद्धया कृता पीडाऽप्यहो पुण्यप्रदा भवेत् । वैद्यौ स्वर्गं गतौ कृष्ट्वा वीरस्य श्रुतिकीलकौ ॥७६।। यादृक् तादृगवस्थोऽपि गुरुर्गौरवमर्हति । शयालुं शेलकाचार्यं पन्थकोऽक्षामयन किम् ।।७७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy