Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 74
________________ विशेष्यको ऽत्राऽन्वयबोधः । अत्राऽऽ ख्यातार्थविशेष्यत्वाभावात् मानन्वयः । स्वप्रकाशेति । स्वप्रकाशज्ञानवादिनो - नाऽयं घट इत्याकारो ज्ञानस्य घष्टमहं जानामीत्याकारकम् । तथा च ज्ञानं यथा स्वात्मानं विषयीकरोति स्वगतं प्रामाण्यमपि विषयीकरोतीत्यर्थः । ज्ञानं स्वविषये घटादौ घटादीनां कर्मत्वान्यथानुपपत्त्या ज्ञातताख्यं फलं जनयति तथा च ज्ञाततया ज्ञानमनु। अनुमानं च अयं ज्ञानविषयो ज्ञाततावत्त्वादिति । इत्थं चाऽनुमित्या ज्ञानं विषयीक्रियते तथा ज्ञानगतं प्रामाण्यमपि, यथा वन्यनुमित्या वह्निनिष्ठो । तथा च ज्ञानग्राहकमनुमानं तदेव प्रामाण्यस्येत्यर्थः । अयं घट इत्याकस्योत्पन्नज्ञानस्याऽप्रत्यक्षत्वात्तदनुमेयत्वमिति । 69 - गुञ्जायां वह्निरिति ज्ञानं गुञ्जाविशेष्यकं वह्नित्वप्रकारकम् । वह्नौ गुञ्जा ज्ञानं वह्निविशेष्यकं गुञ्जात्वप्रकारकं अस्ति च वह्नि- गुञ्जयोर्गुञ्जा- वह्निरिति वह्नित्ववद्विशेष्यकत्वं वह्नित्वप्रकारकत्वम् वह्नौ गुञ्जति भ्रमे वह्नित्ववद्विशेकत्वस्य भासमानत्वात् गुञ्जायां वह्निरिति भ्रमे वह्नित्वप्रकारकत्वस्य भासमानच्व । तद्वद्विशेष्यत्वावच्छेदेन तत्प्रकारकत्वपक्षे तु नाऽतिव्याप्तिः, तद्वद्विशेष्यबावच्छेदेन तत्प्रकारकत्वानवभासात् । वह्नि-गुञ्जयोर्गुञ्जा-वह्निरिति भ्रमे त्ववद्विशेष्यकत्वं वह्नौ गुञ्जा इत्यत्र भासते, वह्नित्वप्रकारकत्वं गुञ्जायां वह्निरित्यत्र असते; न तु तद्विशेष्यकत्वावच्छेदेनेत्युक्तम् । . मुद्रिते पृ. ३४४ । Jain Education International ॥ इति पादशाह श्रीअकबरजल्लालदीनसूर्यसहस्रनामाध्यापक - श्रीशत्रुत्यतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय श्री भानुचन्द्रगणिशिष्याउत्तरशतावधानसाधनप्रमुदितपादशाह श्री अक ब्बरप्रदत्तखु सफहमापराविधानमहोपाध्याय श्रीसिद्धिचन्द्रगणिविरचितं न्यायसिद्धान्तमञ्जरीटिप्पनकं सम्पूर्णं • माप्तिमगात् । संवत् १७०६ वर्षे आश्विनशुदि १० शुक्रे । महोपायश्रीसिद्धिचन्द्रगणिभिलिखितं श्रीवडग्रामे ॥ , For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144