SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विशेष्यको ऽत्राऽन्वयबोधः । अत्राऽऽ ख्यातार्थविशेष्यत्वाभावात् मानन्वयः । स्वप्रकाशेति । स्वप्रकाशज्ञानवादिनो - नाऽयं घट इत्याकारो ज्ञानस्य घष्टमहं जानामीत्याकारकम् । तथा च ज्ञानं यथा स्वात्मानं विषयीकरोति स्वगतं प्रामाण्यमपि विषयीकरोतीत्यर्थः । ज्ञानं स्वविषये घटादौ घटादीनां कर्मत्वान्यथानुपपत्त्या ज्ञातताख्यं फलं जनयति तथा च ज्ञाततया ज्ञानमनु। अनुमानं च अयं ज्ञानविषयो ज्ञाततावत्त्वादिति । इत्थं चाऽनुमित्या ज्ञानं विषयीक्रियते तथा ज्ञानगतं प्रामाण्यमपि, यथा वन्यनुमित्या वह्निनिष्ठो । तथा च ज्ञानग्राहकमनुमानं तदेव प्रामाण्यस्येत्यर्थः । अयं घट इत्याकस्योत्पन्नज्ञानस्याऽप्रत्यक्षत्वात्तदनुमेयत्वमिति । 69 - गुञ्जायां वह्निरिति ज्ञानं गुञ्जाविशेष्यकं वह्नित्वप्रकारकम् । वह्नौ गुञ्जा ज्ञानं वह्निविशेष्यकं गुञ्जात्वप्रकारकं अस्ति च वह्नि- गुञ्जयोर्गुञ्जा- वह्निरिति वह्नित्ववद्विशेष्यकत्वं वह्नित्वप्रकारकत्वम् वह्नौ गुञ्जति भ्रमे वह्नित्ववद्विशेकत्वस्य भासमानत्वात् गुञ्जायां वह्निरिति भ्रमे वह्नित्वप्रकारकत्वस्य भासमानच्व । तद्वद्विशेष्यत्वावच्छेदेन तत्प्रकारकत्वपक्षे तु नाऽतिव्याप्तिः, तद्वद्विशेष्यबावच्छेदेन तत्प्रकारकत्वानवभासात् । वह्नि-गुञ्जयोर्गुञ्जा-वह्निरिति भ्रमे त्ववद्विशेष्यकत्वं वह्नौ गुञ्जा इत्यत्र भासते, वह्नित्वप्रकारकत्वं गुञ्जायां वह्निरित्यत्र असते; न तु तद्विशेष्यकत्वावच्छेदेनेत्युक्तम् । . मुद्रिते पृ. ३४४ । Jain Education International ॥ इति पादशाह श्रीअकबरजल्लालदीनसूर्यसहस्रनामाध्यापक - श्रीशत्रुत्यतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय श्री भानुचन्द्रगणिशिष्याउत्तरशतावधानसाधनप्रमुदितपादशाह श्री अक ब्बरप्रदत्तखु सफहमापराविधानमहोपाध्याय श्रीसिद्धिचन्द्रगणिविरचितं न्यायसिद्धान्तमञ्जरीटिप्पनकं सम्पूर्णं • माप्तिमगात् । संवत् १७०६ वर्षे आश्विनशुदि १० शुक्रे । महोपायश्रीसिद्धिचन्द्रगणिभिलिखितं श्रीवडग्रामे ॥ , For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy