Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 24
________________ 19 लक्ष्मीभवानि तेजांसि० ।।९५।। विशीर्यन्ते कदर्यस्य श्रियः पातालपवित्रमाः । अगाधमन्धकूपस्य पश्य शैवलितं पयः ॥९६।। परे पाण्डुरितं हन्तुम्० ॥९७॥ मूर्खस्य मुखमीक्षन्ते क्कापि कार्ये विचक्षणाः । विना निकषपाषाणं को वेत्ति स्वर्णवर्णिकाम् ।।९८॥ विभवे विभवभ्रंशे सैव मुद्रा महात्मनाम् । अब्धौ सुरात्तसारेऽपि न मर्यादाविपर्ययः ॥९९।। सेवितोऽपि चिरं स्वामी विना भाग्यं न तुष्यति । भानोराजन्मभक्तोऽपि पश्य निश्चरणोऽरुणः ॥१००॥. दृष्टान्तशतं समाप्तम् ॥ दृष्टान्तशतक-२ देवा भाग्यवतां पक्षे प्रायो धार्मिकलोकतः । चक्रे कोणिकसान्निध्यं चेटकस्य न कौशिकः ॥११॥ . रक्षकेष्वपि देवेषु क्रूरकर्मा विजृम्भते । श्रुत्योः कीलव्यथा: वीर: सेहे किं न सुरार्चित : ॥२॥ स्पर्दया धर्मकृत्यानि महान्तोऽपि प्रकुर्वते । दृष्ट्वा दशार्णभद्रध्दिमिन्द्रोऽप्यागात् तथा जिनम् ॥३।। व्यापत्तापे कृपास्नेही महतामपि नश्यतः । कान्तां तथा हि कान्तारे राज्यभ्रंशे नलोऽत्यजत् ॥४॥ महतामप्यहो राज्यतृष्णा मुष्णाति सन्मतिम् । स्वभ्रातुर्भरतोऽप्युच्चैश्चक्रं चिक्षेप सन्मुखम् ॥५॥ वैराग्यं जनयत्याशु बन्धुजा विक्रिया सताम् । बुद्धो बाहुबलिर्बुद्ध्वा भ्रातरं भ्रान्तसन्मतिम् ।।६।। दृष्ट्वा बलवती पृष्टिमल्पोऽप्यारभते महत् । ययौ किं चमरो नेन्द्रसभां श्रीवीरनिश्रया ॥७॥ कोपाटोपात्कृतेऽप्यार्थे विमृशन्ति महाधियः । संजहार पवि शक्रो सुरं ज्ञात्वा जिनाद् दृढम् ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144