SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 19 लक्ष्मीभवानि तेजांसि० ।।९५।। विशीर्यन्ते कदर्यस्य श्रियः पातालपवित्रमाः । अगाधमन्धकूपस्य पश्य शैवलितं पयः ॥९६।। परे पाण्डुरितं हन्तुम्० ॥९७॥ मूर्खस्य मुखमीक्षन्ते क्कापि कार्ये विचक्षणाः । विना निकषपाषाणं को वेत्ति स्वर्णवर्णिकाम् ।।९८॥ विभवे विभवभ्रंशे सैव मुद्रा महात्मनाम् । अब्धौ सुरात्तसारेऽपि न मर्यादाविपर्ययः ॥९९।। सेवितोऽपि चिरं स्वामी विना भाग्यं न तुष्यति । भानोराजन्मभक्तोऽपि पश्य निश्चरणोऽरुणः ॥१००॥. दृष्टान्तशतं समाप्तम् ॥ दृष्टान्तशतक-२ देवा भाग्यवतां पक्षे प्रायो धार्मिकलोकतः । चक्रे कोणिकसान्निध्यं चेटकस्य न कौशिकः ॥११॥ . रक्षकेष्वपि देवेषु क्रूरकर्मा विजृम्भते । श्रुत्योः कीलव्यथा: वीर: सेहे किं न सुरार्चित : ॥२॥ स्पर्दया धर्मकृत्यानि महान्तोऽपि प्रकुर्वते । दृष्ट्वा दशार्णभद्रध्दिमिन्द्रोऽप्यागात् तथा जिनम् ॥३।। व्यापत्तापे कृपास्नेही महतामपि नश्यतः । कान्तां तथा हि कान्तारे राज्यभ्रंशे नलोऽत्यजत् ॥४॥ महतामप्यहो राज्यतृष्णा मुष्णाति सन्मतिम् । स्वभ्रातुर्भरतोऽप्युच्चैश्चक्रं चिक्षेप सन्मुखम् ॥५॥ वैराग्यं जनयत्याशु बन्धुजा विक्रिया सताम् । बुद्धो बाहुबलिर्बुद्ध्वा भ्रातरं भ्रान्तसन्मतिम् ।।६।। दृष्ट्वा बलवती पृष्टिमल्पोऽप्यारभते महत् । ययौ किं चमरो नेन्द्रसभां श्रीवीरनिश्रया ॥७॥ कोपाटोपात्कृतेऽप्यार्थे विमृशन्ति महाधियः । संजहार पवि शक्रो सुरं ज्ञात्वा जिनाद् दृढम् ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy