SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 18 सदोषपत्यसंयोगे मोदते० ॥८१।। सदा सर्वस्वदा शक्ता स्थानस्थेऽपि प्रिये प्रिया। किं न प्रावृषि वृक्षस्थं बकी भोजयते बकम् ।।८२।। बाह्यानुरागिणां रागो नाम चापदि नश्यति । मुशलो(ले) खण्डनाच्छालिरामशालित्वमुज्झति ॥८३।। अनुरक्तं स्त्रियामग्र्यं सदा देयं शिवार्थिनाम् । भानुरभ्युदयाकाक्षी कुर्यादग्रेसरी प्रभाम् ॥८४॥ पुरुषेण न मोक्तव्या निराशीकृत्य योषितः । त्यजेत्प्रकृतिमात्मापि क्षिप्त्वास्ये रत्नपञ्चकम् ॥८५।। तेजस्विनोऽपि नारीभ्यः क्षितिः पुंस्त्वस्य जायते । कणिक्काश्रितदीपस्य दीपिकेति किल श्रुतिः ।।८६।। आत्मानं प्रकाशयेत् विद्वान् मा निष्पन्न प्रयोजनः । राहुर्गृहीतचन्द्रार्को दृश्यते दिवि नान्यदा ।।८७।। भ्रष्टप्रतिष्ठ(ष्ठ) किल साधुलोकः प्राप्तप्रतिष्ठस्तु कलौ खलौघः । ततः खलौघैः खलु खेलति श्री: कालोचितं केऽपि विचारयन्ति ।।८८।। गुरुः सुवृत्तः पूर्णोऽपि स्याददानादधो घटः । लघुः काणोऽपि कुब्जोऽपि दानादुपरि कर्करी ।।८९॥ महोत्सवोऽथ पुण्यानां विपदे न मुदे भवेत् । सर्वानन्दददीपाल्यां सूर्पकं ताडयेज्जनः ॥९०॥ . मार्यमाणः सुवृत्तोऽपि परमर्माणि भाषते । वारिहारिघटीदोष ताडिताऽऽख्याति झल्लरी ॥९१॥ आपद्गतोऽपि संदृष्टः कुलीनः परसौरव्यदः । मृन्मङ्गलाय मार्गे स्यात् खरारूढापि सम्मुखी ॥९२॥ अकार्यकार्यपि त्यागी महामहिमभूर्भवेत् । स्तुत्यो भागेऽपि कन्याया वर्षन् हस्तेन भानुमान् ।।९३।। निर्लक्षणः क्षणाल्लक्ष्मीमाश्रयस्यापि लुम्पति । पतन्कपोतः कुरुते शाखाशेषं हि शाखिनम् ॥९४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy