Book Title: Anusandhan 1999 00 SrNo 14
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ 16 हृदयान्तर्गुणान् धत्ते कोऽपि केसरपुष्पवत् । बहिः कृतगुणो भूयान् दृश्यतेऽथ प्रसूनवत् ।।५२।। सन्ततौ लक्षसङ्ख्यायामेक एव विराजते । तद्विहीनस्थितैरङ्कः शून्यता प्राप्यते ध्रुवम् ॥५३॥ लब्धे सहायमात्रेऽपि विक्रांमन्ति महौजसः । विघ्नाली दलयत्याखुवाहनोऽप्याखुवाहनः ।।५४॥ गुणी लघुरपि स्तुत्यः सुमहानपि नागुणी । यथेापर्वणः श्लाघा लघोः स्यान्नालघोस्तथा ॥५५।। स्थानं सर्वस्य दातव्यमेक ।।५६।। धटमप्यङ्गवगृहन्ति रङ्गतस्त्यागिनः(?) स्त्रियः। अमूर्दापि न किं श्रीदः(द-) कञ्चक: स्त्रीहृदा धृतः ।।५७॥ यावन्न स्वार्थसंसिद्धिस्तावदेव सुहज्जनः । फलमारामिक: प्राप्य पश्य रम्भा निशुम्भति ।।५८॥ सुवृत्तः सुगुणः सोढा परार्थेऽनर्थमात्मनि । अन्तर्भूय पुयः स्फारघातादवति देहिनम् ।।५९।। गुणिनोऽपि गुणाधानं कदापि स्यादवस्तुतः । विनाम्लतक्रनिक्षेपान्न दुग्धं दधि जायते ॥६०॥ दृश्यते महतां पङ्क्तौ जनैस्तुच्छोऽपि कार्यतः । किं न विन्यस्यते दक्षैर्नाणकान्तः कपर्दिका ॥६१।। षण्ढेऽप्यर्थप्रदे पुंसि ध्रुवं रज्यन्ति योषितः। नपुंसकमिदं श्रीदं दृष्ट्या कज्जलमादृतम् ॥६२॥ समं भ; कुलीनस्त्री सुखदु:खे विगाहते। वृद्धिं वित्प(प)दमप्येति नदेन सह पद्मिनी ॥६३।। दुर्जनैर्दूषिता राजत्यधिकं काव्यपद्धतिः । लूकाझलकितं चूतं युज्यते पाकसम्पदा ॥६४॥ प्रथमं स एव साध्यो यद्बलतो रिपुरुपद्रवं कुरुते । दशवदननिधनमतिना रघुपतिना जलनिधिरबन्धि ।।६५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144