Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
5
आ. श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २७६ उदइए १, उवसमिए २, खइए ३, खओवसमिए ४, पारिणामिए ५, सन्निवातिए ६ ।
[सू० २३४] से किं तं उदइए ? उदइए दुविहे पण्णत्ते । तंजहा - उदए य १, उदयनिप्फण्णे य २ ।
[सू० २३५] से किं तं उदए ? उदए अट्ठण्हं कम्मपगडीणं उदए णं । सेतं उदए ।
15
[सू० २३६] से किं तं उदयनिप्फणे ? उदयनिप्फणे दुविहे पण्णत्ते । तं जहा - जीवोदयनिप्पन्ने य १, अजीवोदयनिप्फन्ने य २ ।
३
४
५.
[सू० २३७] से किं तं जीवोदयनिप्फन्ने ? जीवोदयनिप्फन्ने अणेगविहे 10 पण्णत्ते । तंजहा - रइए तिरिक्खजोणिए मणुस्से देवे, पुढविकाइए जोव वण्णस्सइकाइए तसकाइए, कोहकसायी जाव लोहकसायी, इत्थीवेदए पुरिसवेदए णपुंसगवेदए, कण्हलेसे एवं नील० काउ० तेउ० पम्ह० सुक्कलेसे, मिच्छादिट्ठी अविरए अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे । सेतं जीवोदयनिप्फन्ने ।
[सू० २३८] से किं तं अजीवोदयनिप्फन्ने ? अजीवोदयनिप्फन्ने चोदसविहे पण्णत्ते । तंजहा - ओरालियं वा सरीरं १, ओरालियसरीरंपयोगपरिणामियं वा दव्वं २, वेउव्वियं वा सरीरं ३, वेउव्वियसरीरपयोगपरिणामियं वा दव्वं ४, एवं आहारगं सरीरं ६, तेयगं सरीरं ८, कम्मगं सरीरं च भाणियव्वं १०, पयोगपरिणामिए वण्णे ११, गंधे १२, रसे १३, फासे १४ । सेतं 20 अजीवोदयनिप्फण्णे । सेतं उदयनिप्फण्णे । सेतं उदए ।
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org