Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
प्रथमं परिशिष्टम् आणुपुव्वी, एगपदेसोगाढे अणाणुपुव्वी, दुपदेसोगाढे अवत्तव्वए । से तं संगहस्स अट्ठपयपरूवणया। एयाए णं संगहस्स अट्ठपयपरूवणयाए किं पयोयणं? एयाए णं संगहस्स अट्ठपयपरूवणयाए संगहस्स भंगसमुक्त्तिणया कजति । से किं तं संगहस्स भंगसमुक्तित्तणया ? २ अत्थि आशुपुव्वी अस्थि अणाणुपुव्वी अस्थि अवत्तव्यए, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य, एवं जहा दव्वाणुपुव्वीए संगहस्स तहा भाणियव्वं जाव से तं संगहस्स भंगसमुक्त्तिणया। एयाए णं संगहस्स भंगसमुक्तित्तणयाए किं पयोयणं ? एयाए णं संगहस्स भंगसमुक्तित्तणयाए संगहस्स भंगोवदंसणया कजति । से किं तं संगहस्स भंगोवदंसणया ? २ तिपदेसोगाढे आणुपुव्वी एगपदेसोगाढे अणाणुपुल्वी दुपदेसोगाढे अवत्तव्वए, अहवा तिपदेसोगाढे य एगपदेसोगाढे य आणुपुव्वी य अणाणुपुव्वी य, एवं जहा दव्वाणुपुव्वी संगहस्स तहा खेत्ताणुपुव्वीए वि भाणियव्वं जाव से तं संगहस्स भंगोवदंसणया । से किं तं समोयारे ? २ संगहस्स आणुपुव्विदव्वाई कहिं समोयरंति ? किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहिं अवत्तव्वगदव्वेहिं तिण्णि वि सट्ठाणे समोयरंती । से तं समोयारे । से किं तं अणुगमे ? २ अट्ठविहे पण्णत्ते, तं जहा- संतपयपरुवणया जाव अप्पाबहुं नत्थि ॥१॥ संगहस्स आणुपुव्विदव्वाइं किं अत्थि णत्थि ? नियमा अत्थि । एवं तिण्णि वि । सेसगदाराई जहा दव्वाणुपुव्वी ए संगहस्स तहा खेत्ताणुपुव्वीए वि भाणियव्वाइं जाव से तं अणुगमे । से तं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी । से तं अणोवणिहिया खेत्ताणुपुव्वी । इति वा० मु० पाठः । सं० प्रतावपि एतत्सम एव पाठ:. किञ्चैतट्रिप्पणीस्थ एतच्चिहगतसत्रसन्दर्भस्थाने एवं जहा संगहस्स दव्वाणपव्वी तहेव खेत्ताणपन वि भाणितव्वा जाव संगहस्स आणुपुव्वीदव्वाइं कयरम्मि भावे होज्जा ? णियमा साइपारिणामिए भावे होजा । एवं तिण्णि वि । से तं अणुगमे । इत्येतावन्मात्र एव सूत्रपाठ उपलभ्यते ।। २. पुव्वी। से तं संवा० ॥
_ [ सू० १६०-१६३ ] १. पुव्वी ३ । से किं तं पुव्वाणुपुव्वी ? २ एगपएसोगाढे जाव असंखेजपएसोगाढे । से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? २ असंखेजपएसोगाढे जाव एगपएसोगाढे । से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? २ एयाए चेव एगाइयाए एगुत्तरियाए असंखेजगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुव्वी । अहवा ओवणिहिया खेत्ताणुपुव्वी तिविहा पण्णत्ता । तं जहा - पुव्वाणुपुव्वी १ पच्छाणुपुव्वी २ अणाणुपुव्वी ३ । से किं तं पुव्वाणुपुत्वी ? २ अहोलोए सं० । एतत्पाठभेदविषये मलधारिश्रीहेमचन्द्रसूरिपादा इत्थं निरूपयन्ति - “अत्र च क्वचिद्वाचनान्तरे एकप्रदेशावगाढादीनामसङ्ख्यातप्रदेशावगाढान्तानां प्रथमं पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपूर्व्यधिकारादविरूद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति" ।।
[सू० १६४-१६७ ] १. भा जाव तमतम संवा० ॥ २. तमा तमतमा । से तं खं० वा० जे० । निर्दिष्टमिदं वाचनान्तरं मलधारिभिः ।। ३. श्रीमतां मलधारिपादानां चूर्णिकृतां चापि तमतमप्पभा इति स्थाने महातमप्पभा इति पाठोऽभिप्रेतः, न ह्यसावुपलब्धः कस्मिंश्चिदप्याद” इति यथोलब्ध एव पाठोऽत्रादृतः ॥ ४. पुव्वी ? २ अहेसत्तमा जाव सं० ॥
[ सू० १६८-१७१ ] १. इयं गाथा सं० प्रतावेव वर्त्तते । अत्रार्थे मलधारिपादैः स्ववृत्तावेवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540