Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 508
________________ तृतीयं परिशिष्टम् [हा० १२ ] १. येदं प्रस्थानेष्विति समासार्थः हः । येदं प्रस्थापनेष्विति समासार्थ: वा० ॥ [ हा० १४] १. “सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ॥३९॥ छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या याच् आल् इत्येते आदेशा भवन्ति । सु । अनृक्षरा ऋजव: सन्तु पन्थाः । पन्थान इति प्राप्ते ॥ सुपां सुपो भवन्तीति वक्तव्यम् ॥ ५॥ धुरि दक्षिणाया: । दक्षिणायामिति प्राप्ते ॥ तिङां तिङो भवन्तीति वक्तव्यम् चषालं ये अश्वयूपाय तक्षति । तक्षन्तीति प्राप्ते । लुक् । आर्टे चर्मन्। लोहिते चर्मन् । चर्मणीति प्राप्ते । हविर्भाने यत्सुन्वन्ति तत्सामिधेनीरन्वाह । यस्मिन्सुन्वन्ति तस्मिन्सामिधेनीरिति प्राप्ते । पूर्वसवर्णः । धीती । मती । सुष्टुती । धीत्या मत्या सुष्टत्या इति प्राप्ते । आ । उभा यन्तारौ । उभौ यन्तारौ इति प्राप्ते । आत् । न तादाह्मणाद् निन्दामि । न तान् ब्राह्मणानिति प्राप्ते । शे। न युष्मे वाजबन्धवः। अस्मे इन्द्राबृहस्पती । यूयं वयमिति प्राप्ते । यूयादेशो वयादेशश्च छान्दसत्वान्न भवति । या। उरुया। धृष्णुया। उरुणा धृष्णुनेति प्राप्ते । डा। नाभा पृथिव्याम् । नाभौ पृथिव्यामिति प्राप्ते । ड्या । अनुष्ठयाच्यावयतात्। अनुष्टभेति प्राप्ते । याच । साधुया। साध्विति सोलुकि प्राप्ते । आल । वसन्ता यजते । वसन्त इति प्राप्ते। इयाडियाजीकाराणामुपसंख्यानम् । । इया उर्विया परिधानम् । दार्विया । उरुणा दारुणेति प्राप्ते । डियाच् । सुक्षेत्रिया। सुगात्रिया। सुक्षेत्रिणा सुगात्रिणेति प्राप्ते । ईकार: । दृतिं न शुष्कं सरसी शयानम् । सरसि शयानमिति प्राप्ते ॥ आङयाजयारामुपसंख्यानम् आङ् । प्रबाहवा । प्रबाहुनेति प्राप्ते । अयाच् । स्वप्नया सच सेवनम् । स्वप्नेनेति प्राप्ते । अयार् । सिन्धुमिव नावया । नावेति प्राप्ते ॥” इति पाणिनीयव्याकरणस्य काशिकायां वृत्तौ ७।१।३९॥ २. अव्यत्यानेडितं नाम यदस्थानेन पदघटनम्, यथा- प्राप्तराज्यस्य रामस्य, राक्षसाः प्रलयं गताः। इत्यत्र ‘प्राप्तराज्यस्य रामस्य राक्षसाः' इत्यादि, तद्रहितम् ।” कल्पभाष्यस्य मलयगिरीयायां वृत्तौ गा० २८८॥ ३. "द्वन्द्वश्च प्राणि-तूर्य-सेनाङ्गानाम् । पा० २।४।२॥ एषां द्वन्द्व एकवत् स्यात् । पाणि-पादम्। मार्दङ्गिकपाणविकम् । रथिका-ऽश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् -प्राण्यङ्गादीनां समाहार एव यथा स्यात् ।” इति पाणिनीयव्याकरणसिद्धान्तकौमुद्याम् ॥ ४. “पाडलऽसोग कुणाले, उज्जेणी लेहलिहण सयमेव । अहिय सवत्ती मत्ताहिएण सयमेव वायणया ॥२९२॥ मुरियाण अप्पडिहया, आणा सयमंजणं निवे गाणं । गामग सुयस्स जम्मं, गंधव्वाऽऽउट्टणा कोइ ॥२९३॥ चंदगुत्तपपुत्तो तु, बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो, अंधो जायइ कागिणिं ॥२९४॥ [कल्पभा० गा० २९२-२९४, विशेषाव०भा० ८६२] पाडलिपुत्ते नयरे चंदगुत्तपुत्तस्स बिंदुसारस्स पुत्तो असोगो नाम राया। तस्स असोगस्स पुत्तो कुणालो उज्जेणीए। सा से कुमारभुत्तीए दिन्ना । सो खुड्डलओ। अन्नया तस्स रन्नो निवेइयं, जहा- कुमारो सायरेगट्ठवासो जाओ। तओ रन्ना सयमेव लेहो लिहिओ, जहा-अधीयतां कुमार: । कुमारस्स मायसवत्तीए रन्नो पासे ठियाए भणियं-आणेह, पासामि लेहं । रन्ना पणामिओ। ताहे तीए रन्नो अन्नचित्तत्तणओ सलागाप्रान्तेन निष्ठतेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540