Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
चतुर्थ परिशिष्टम् किञ्चिन्मात्रग्राहिण: पल्लवग्राहिण: त्वरितग्राहिणः । एवमेषा दुर्विदग्धा पर्षत् त्रिविधा त्रिप्रकारा भणिता ॥३६९॥ तत्र किञ्चिनमात्रग्रहिणीमाह - नाऊण किं चि अन्नस्स जाणियब्वे न देति ओगासं। न य निजितो विलज्जइ इच्छइ य जयं गलरवेण ॥३७०॥
___ ज्ञात्वा किञ्चिद् अन्यस्य ज्ञातव्ये नावकाशं ददाति, न च निर्जितोऽपि लज्जते, केवलं गलरवेण महागलप्रमाणेनारटन् जयमिच्छति ॥३७०॥ पल्लवग्राहिणीमाह - न य कत्थइ निम्मातो, ण य पुच्छइ परिभवस्स दोसेण ।वत्थि व वायपुण्णो फुट्टइ गामिल्लगवियड्डो ॥३७१॥
कल्पभा० ३७१] ग्रामेयकेषु विदग्धो ग्रामेयकविदग्धो न च कुत्रचिन्निर्मातः, सर्वत्र पल्लवमात्रग्राहित्वात् । न च परं पृच्छति, परिभवो मे भविष्यति इति परिभवस्य दोषेण । केवलं बस्तिरिव वातपूर्णः पण्डितोऽयम् इति लोकप्रवादगर्वितः स्फुटति स्फुटन्निव तिष्ठति ॥३७१॥” इति बृहत्कल्पस्य मलयगिरिसूरिविरचितायां वृत्तौ।
[ हे० ७-९] १. सर्वे भेदा खंसं० ॥ [ हे० ११ ] १. 'नेको वा जेमू १, जेमू २, खंसं० ॥ [ हे० १५ ] १. “णत्थि णएहिं विहूणं सुत्तं अत्थो व जिणमए किंचि ।
आसज उ सोयारं णए णयविसारओ बूया ॥७६१॥ [आवश्यकनि० ७६१] व्याख्या- नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्धयभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं-विमलमतिम्, तुशब्द: पुन:शब्दार्थे, किम् ? नयानयविशारदो गुरु यादिति गाथार्थः ॥" आवश्यकहारि० पृ० २८५ ॥ २. दृश्यतां [हा० १५ टि० १]
[ हे० १७] १. वा नैषिधीकीगतं वा सिद्ध पा १, जेसं २ ॥ २. भणिजत्ति पा १ ॥
[ हे० १८-२० ] १. ज्वलति सति तत्रैते पा २, खंसं० ॥ २. माल्यानि तेषां खंसं० ॥ ३. तरुखण्ड खं०पा१ ॥ ४. क्रियत इति पा१ ॥ ५. दृश्यतां [सू० १३ हे०] ६. “अप्पाहण्णे वि इहं कत्थइ दिट्ठो उ दव्वसद्दो त्ति । अंगारमद्दगो जह दव्वायरिओ सयाऽभव्वो॥
[पञ्चाशके ६।१३] अप्राधान्येऽप्यप्रधानत्वेऽपि, न केवलं योग्यतायामेव । इह प्रवचने । क्वचित् शब्दविषये । दृष्टस्तूपलब्ध एव। द्रव्यशब्दो द्रव्य इति ध्वनिः । इतिशब्दो वाक्यार्थसमाप्तौ । इहैव निदर्शनमाह - अंगारमर्दक: प्रवचनप्रतीतः । यथेति दृष्टान्तार्थः । द्रव्याचार्य आचार्यत्वयोग्यताया अभावादप्रधानाचार्यः । कियन्तं कालं यावदित्याह - सदा आजन्मापीत्यर्थः । अथवा स च स पुन: अभन्यो मुक्तेरयोग्यो यत इति ।" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ ॥
[ हे० २१-२२ ] १. “तदस्यास्तीति मन्त्वन्त्वीन्” इति कातन्त्रव्याकरणे द्वितीयेऽध्याये षष्ठे पादे ॥ २. धौतपटः पा१ ॥
[ हे० २३ ] १. वदिंदनादि जेसं२ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540