Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 509
________________ तृतीयं परिशिष्टम् ४० I 1 तीमित्वा अकारस्योपरि अनुस्वारः कृतः । अंधीयताम् इति जायं । पडिअप्पिओ रन्नो लेहो । रन्ना वि पमत्तेण न चेव पुणो अणुवाइओ । मुद्दित्ता उज्जेणिं पेसिओ । वाइओ । वाइगा पुच्छिया- किं लिहियं ? ति । पुच्छिया न कर्हिति । ताहे कुमारेण सयमेव वाइओ । चिंतियं च णेणं - अम्हं मोरियवंसाणं अप्पडिहया आणा, कहं अप्पणी पिणो आणं अइक्कमेमि ? । तत्तसिलागाए अच्छीणि अंजियाणि । ताहे रन्ना नायं । परितप्पित्ता उज्जेणी अन्नकुमारस्स दिन्ना । तस्स वि कुमारस्स अन्नो गामो दिन्नो । अन्नया तस्स कुणालस्स अंधयस्स पुत्त ओ । सो कुणालो गंधव्वे अईव कुसलो । अन्नया अन्नायचज्जाए गायंतो हिंडइ । तत्थ रन्नो निवेइयं, जहा - एरिसो तारिस गंधव्विओ अंधलओ । रन्ना भणियं आणेह । आणीओ । जवणीअंतरिओ गायइ । ताहे अईव राया असोगो अक्खित्तो । ताहे भणइ - किं देमि ? । इत्थ कुणालेण गीयं- चंदगुत्तपपुत्तो य [ गाथा २९४ ] इत्यादि गाथा । ताहे रन्ना पुच्छियं को एस तुमं ? । तेण कहियं तुब्भं पुत्तो । जवणियं अवसारेउं कंठे घेत्तुं अंसूपाओ कओ । भणियं च णेण किं कागिणीए वि नारिहसि जं कागिणिं जायसि ? | अमच्चेहिं भणियंरायपुत्ताणं रज्जं कागिणी । रन्ना भणियं किं काहिसि अंधगो रज्जेणं ? | कुणालो भणइ मम पुत्तो अत्थि । या जाओ ? | संपइ भूओ । आणीओ । संपइ त्ति से नामं कयं । रज्जं दिनं । अक्षरगमनिका-पाटले पाटलिपुत्रके नगरे अशोको राजा । कुणालस्तस्य पुत्रः । उज्जयिन्यां राज्ञः स्वयमेव तद्योग्यलेखलिखनम् - अधीयतामिति । मात्राधिके सति न वाचकैर्वाच्यते । ततः स्वयमेव वाचना । ततो मौर्याणामप्रतिहता आज्ञा इति विचिन्त्य स्वयं तप्तशिलाकया नेत्रयोरञ्जनम् । ततो नृपे ज्ञानम् । ततः परितप्य स राज्ञा ग्रामगतः कृतः । ततः सुतस्य जन्म । गन्धर्वेण समस्तस्यापि लोकस्य आवर्त्तना आवर्जनम्, निवेदनम् - कोऽप्यन्धोऽतीव गन्धर्वे कुशल इति । ततस्तस्याऽऽनयनम् । परितोषे याच्ञा, गाथा- चन्द्रगुप्तप्रपौत्र इत्यादि । अत्राप्युपनयः स एव ॥ २९२ ॥ २९३ ॥२९४॥ अथवा भावाधिके इदं लौकिकमाख्यानम् - कामियसरस्स तडे वंजुलरुक्खो महइमहालओ । तत्थ किर रुक्खे विलग्गिउं जो सरे पडइ सो जइ तिरिक्खजोणिओ तो मणूसो भवइ, अह मणूसो पडति तो देवो भवइ, अह बिइयं वारं पड प्रकृतिमेव गच्छइ । तत्थ वानरो सपत्तिओ पाणियं पाउं ओयर । अन्नया पाणीयपीयणट्ठाए आगमो । सो संलावं प्रकृतिगमनविरहितं श्रुत्वा सपत्नीकश्चिन्तयति रुक्खं विलग्गिउं सरे पड़ामो जा माणुसजुयलं भवामो । पडियाणि । उरालं माणुसजुयलं जायं । सो भणइ - पुणो पडामो जाव देवजुयलं होमो । इत्थी वारेइ को जाणइ जइ न हुज्जा ? । पुरिसो भणइ - जइ न हुज्जामो किं माणुसत्तणं पि अम्हं नासिहिइ ? | वारिज्जमाणो वि पडिओ वानरो जाओ । पच्छा रायपुरिसेहिं गहिया सा इत्थी न भज्जा जाया । इयरो वि मायारएहिं गहिओ खेड्डाओ सिक्खाविओ । अन्नया ते मायारगा रन्नो पुरओ पेच्छं दिति । राया देवीए समं पिच्छइ । ताहे सो वानरो देविं निज्झायंतो अभिलसइ । ताहे ताए अणुकंपाए वानरो भणिओ जो जहा वट्टए कालो, तं तहा सेव वानरा । मा वंजुलपरिब्भट्ठो, वानरा ! पडणं सर ||२९५॥ [कल्पभा०गा० २९५, विशेषाव० भा०८६३ ] यो यथा वर्त्तते कालः तं कालं तथा सेवस्व वानर ! । वञ्जुलवृक्षादेकवारं परिभ्रष्टः पतितः सन् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540