Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 512
________________ तृतीयं परिशिष्टम् राजपुत्रा विनीताः । सूरिणा तूक्तम्-साधवः । ततो विवादे सूरिणाऽभ्यधायि-युष्मदीय: सर्वोत्कृष्टविनयगुणो राजपुत्रः परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां य: प्रतिभाति स एव साधुः परीक्ष्यते । ततोऽभ्युपेतं राज्ञा। समादिष्टश्चातीवविनीततया प्रसिद्धो राजपुत्रः-कुतोमुखी गङ्गा वहति ? इति शोधय । तेनोक्तम्- किमिह शोधनीयम् ?, बालानामपि प्रतीतमेवेदम्-पूर्वाभिमुखी गङ्गः प्रवहति इति । राज्ञा प्रोक्तम्-किमित्यत्रापि वितण्डावाद करोषि ?, गत्वा निरीक्षस्व तावत् । ततो हृद्यसूयावान् बहिः संवृतिं कृत्वा महता कष्टेन तत: प्रदेशाद् निर्गतः। सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण-भद्र ! क्व गन्तव्यम् ? । तेनासूयया प्रोक्तम्-अरण्ये रोझानां लवणदानार्थम् । ततो मित्रेणोक्तम्-कोऽयं व्यतिकर: ? । राजपुत्रेण सर्वमपि राजादिष्टं निवेदितम् । मित्रेणोक्तम्यदि राज्ञो ग्रहः संलग्नः, तत् किं तवापि ?, गत्वा निवेदय-निरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहतीति । तथैवानुष्ठितं राजपुत्रेण । प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षण राज्ञा प्रोक्तम्-भव्यम्, साधुरपि परीक्ष्यतां तावत् । ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये परीक्षार्थं प्रतिपादितेन गुरुणा भणित: शिष्य:-गत्वा निरीक्षस्व, केन मुखेन गङ्गा वहति ? इति । तत: पूर्वाभिमुखी साऽत्र वहति, इति गुरवोऽपि विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम् इति चेतसि निश्चित्य प्रोक्तं तेन-इच्छाम्यादेशम् इति । अभिधाय च निर्गतः । ततो गतश्च गङ्गायाम्, निरीक्षिता चासौ स्वयम्, पृष्ट्वा च परेभ्य:, शुष्कतृणादिवहनेन चान्वयव्यतिरेकाभ्यां तस्या: पूर्वाभिमुखवाहित्वं निश्चित्य निवेदितमागत्य गुरुभ्य:-इत्थमित्थं च निश्चिता मया पूर्वाभिमुखी वहति गङ्गा, तत्त्वं तु गुरवो विदन्ति । प्रच्छन्नहेरिकेण चास्यापि संबन्धिनी चेष्टा सर्वापि राज्ञे निवेदिता । ततश्चाभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति ॥९३१-९३४॥” – विशेषाव० मलधारि० ॥ [ हा० ९३-९५] १. 'प्राग वहतेष्ठक् ४।४।१, प्रकृष्ठे ठञ् ५।१।१०८१, प्रयोजनम् ५।१।१०९), ठस्येक: ७।३।५०।' इति पाणिनीयव्याकरणे ॥ २. च्यते वानौप ह० ॥ [ हा० ९६-९७] १. दिगम्बरपरंपरासम्मते सूत्रपाठेऽयं पाठः । सम्प्रति प्रसिद्ध श्वेताम्बराम्नाये तु “नैगम-संग्रह-व्यवहारर्जुसूत्रशब्दा नया: । आद्यशब्दौ द्वित्रिभेदौ”[ ११३४-३५] इति सूत्रपाठः । [ हा० ९८ ] १. भंगः स्तेना जे१ । भंगस्तेना जे२ पा० ॥ [ हा० ९९ ] १. पूर्वस्य इति पश्चा ह० ॥ [ हा० १०६ ] १. इत्था ह । तुलना - “मंगलसुयउवउत्तो आगमओ भावमंगलं होइ । ___ नोआगमओ भावो सुविसुद्धो खाइयाईओ॥४९॥ मङ्गलं च तच्छ्रतं च मङ्गलशदार्थज्ञानमित्यर्थः, तस्मिन्नुपयुक्तो वक्ता इति गम्यते, आगमतो भावमङ्गलं भवति । अत्राह - ननु मङ्गलपदार्थज्ञानोपयोगमात्रेण कथं सर्वोऽपि वक्ता भावमङ्गलमुच्यते, तदुपयोगमात्रस्यैव तद्रूपताया युक्त्यसंगतत्वात् । न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, दाहपाकादिक्रियाकरणप्रसङ्गादिति । अत्रोच्यते-उपयोग:, ज्ञानम्, संवेदनम्, प्रत्यय इति तावदनन्तरम्, अर्थाभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुध्नोदराऽऽकारोऽर्थोऽपि घट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते, तज्ज्ञानरूप: प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः, तथा हि लोके वक्तारो भवन्ति - किमिदं पुरतो दृश्यते ? घट:, किमसौ वक्ति ? घटम्, किमस्य चेतसि स्फुरति ? घट: । इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540