Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 489
________________ प्रथमं परिशिष्टम् निर्दिष्टमस्ति - "इयं च गाथा कस्याश्चिद् वाचनायां न दृश्यत एव, केवलं क्वापि वाचनाविशेषे दृश्यते, टीका-चूर्योस्तु तद्वयाख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति ।" इति ॥ २. सं- वा० विनाऽन्यत्र - लतिलए य पुढवि-निहि खं० जे० ने० मु०। 'ल-पउमे य पुढवि-निहि° डे० वी० ॥ ३. ऊरमंदर' जे० । पुर-मंदर' जीवाभिगमे पृ० ३१७ ।। ४. रमावा संवा० ॥ ५. कुंडा सं० ॥ ६. 'रवणे सं० ॥ ७. रमणे जाव सं० ॥ ८. पुव्वी । से किं तं उड्ढलोयखेत्ताणुपुव्वी ? उड्ढलोयखेत्ताणुपुव्वी तिविहा सं० ॥ ... [सू० १७२-१७९ ] १. बंभे लं सं० ॥ २. १७६ सूत्रत: १७९ सूत्रगत - से तं अणाणुपुव्वी। - पर्यन्तं सूत्रचतुष्टयं सं०प्रतौ नास्ति ॥ ३. जाव असं संवा० ॥ [स० १८०-१९४११.१८३. तत्थ णं जा सा णेगम-ववहाराणं अणोवणिहिया सा पंचविहा सं० । १८३. से किं तं गम-ववहाराण तहेव पंचविहा जाव तिसमयट्ठिइए संवा० वी० ॥ २. जाव असंखेज सं० वा० संवा० ॥ ३. आणुपुव्वीओ एवं जहेव खेत्ताणुपुव्वी तहेव कालाणुपुव्वी मुणेयव्वा, णवरं कालेण अभिलावो जाव अणुगमे णवविहे पण्णत्ते । तंजहा-संतपयपरूवणया० गाहा । संतपयपरूवणया दव्वप्पमाणं च तहेव णेयव्वं । सं० । १९२ सूत्रावधिपाठस्थाने पाठभेदोऽयं ज्ञेयः ।। ४. 'याए किं पओयणं? २ भंग संवा० । 'याए किं पओयणं ? एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए णेगम-ववहाराणं भंग' मु० ॥ ५. किजति वा० । कीरइ संवा० वी० ॥ ६. 'गा णेयव्वा डे० शु० ॥ ७. राणं भंगसमुक्तित्तणयाए किं पओयणं ? २ भंगोवदंसणया कीरइ संवा० वी० ॥ ८. णेगम-ववहाराणं भंगसमुक्तित्तणयाए णेगम-ववहाराणं भंगोव मु० ॥ ९. व्वए, एत्थ वि सो चेव गमो । से तं भंगो' संवा० वी० ॥ १०. यरंति ? किं आणुपुग्विदव्वेहिं समोयरंति पुच्छा, आणुपुव्विदव्वेहिं समोयरंति नो अणाणुपुग्विदव्वेहि समोयरंति नो अवत्तव्वगदव्वेहिं । एवं दोन्नि वि सट्ठाणे सट्ठाणे समोयरंति । से तं समोयारे संवा० वी० ॥ ११. दृश्यतां गाथा अष्टमी पृ ७९ ॥ १२. णियमा अत्थि, एवं दोनि वि । णेगम' संवा० वी० ॥ १३. 'ताई ? नो संखेजाइं असंखेजाई नो अणंताई। एवं दोनि वि । संवा० वी० ॥ १४. सं० संवा० विनाऽन्यत्र - होजा? असंखेज्जइभागे वा होजा ? संखेजेसु वा भागेसु होजा ? असंखेजेसु वा भागेसु होजा ? एगदव्वं पडुच्च संखेजतिभागे वा होजा असंखेजतिभागे वा होजा संखेजेसु वा भागेसु होजा असंखेजेसु वा भागेसु होजा देसूणे वा खं० वा० । होजा? असंखेजइ० संखेजेसु० असंखेजेसु० सव्वलोए वा होज्जा? एगं दव्वं पडच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेस वा भागेस होजा असंखेजेसु वा भागेसु होजा देसूणे वा जे० । होजा ? पुच्छा, एगं दव्वं पडुच्च संखेजइभागे वा होजा जाव पएसूणे वा लोए होजा संवा० वी० ॥ १५. जाव पएसूणे वा लोए होजा वी० डे० संवा० । चूर्णिकृताऽऽदृतोऽयं पाठः । निर्दिष्टमिदं वाचनान्तरं वृत्तिकृद्भयामपि ।। १६. एतच्चिह्नमध्यवर्तिसूत्रपाठस्थाने एवं दोन्नि वि । एवं फुसणा वि । इति संवा० वी० पाठः ॥ १७. पुव्वीदव्वाणि एगदव्वं पडुच्च नो संखेजइभागे होजा असंखेजइभागे होजा नो संखेजेसु भागेसु नो असंखेजेसु भागेसु नो सव्वलोए होजा, नाणादव्वाई पडुच्च सव्वलोए होजा, आएसंतरेण वा सव्वपुच्छासु होजा। एवं अवत्तव्वगदव्वाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540