Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 487
________________ १८ प्रथमं परिशिष्टम् [ सू० १५३ ] १. वा० प्रतिगत एतचिह्नमध्यवर्तिसमग्रसूत्रस्थाने फुसणा वि तहेव इत्येतावदेवातिदेशात्मकं सूत्रं खं० संवा० जे० वी० । णेगम-ववहाराणं आणुपुत्वीदव्वाइं लोगस्स किं संखेजइभागं फुसंति ? (....) एवं तिण्णि वि सव्वलोयं फुसंति इत्येवंरूपं खण्डितं वाजनान्तरं सं० प्रतौ ।। [ सू० १५४ ] १. एवं तिण्णि वि सं० ॥ [सू० १५५] १. णेगम-ववहाराणं आणुपुव्विदव्वाणं केवतियं कालं अंतरं होति ? एगदव्वं पडुच्च जहण्णेणं एगसमयं उक्कोसेणं असंखेनं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं । णेगमववहाराणं अणाणु० णाणादव्वा इंपडुच्च नत्थि अंतरं । अवत्तव्वदव्वाण य जहा आणुपुव्वीदव्वाणं। १५६. णेगमं सं० । णेगम-ववहाराणं आणुपुव्विदव्वाणं कालओ केवच्चिरं अंतरं होइ ? एगं दव्वं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च नत्थि अंतरं । णेगमववहाराणं अवत्तव्वगदव्वाणं कालतो केवच्चिरं अंतरं होइ ? एगदव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं अणंतं कालं, नाणदव्वाइं पडुच्च नत्थि अंतरं । १५६. णेगम वी० ॥ २. 'दव्वाणं कालतो केवचिरं अंतरं होति ? एगं दव्वं पडुच्च जहन्नओ एगं संवा० ।। ३. अंतरं । एवं दोन्नि वि । १५६. णेगम' संवा० ॥ [सू० १५६ ] १. वा० विनाऽन्यत्र - होज्जा ? किं संखेजइभागे होजा? असंखेजइभागे होजा? एवं पुच्छा णिव्वयणं च जहेव हेट्ठा तहेव णेयव्वं । अणाणुपुव्विदव्वाई अवत्तव्वयदव्वाणि य जहेव हेट्ठा । १५७. णेगम खं० संवा० डे० जे० वी० । होज्जा ? किं संखेजइभाए होज्जा ? असंखेजइभाए होजा ? संखेजेसु भाएसु होज्जा ? असंखेजेसु भाएसु होज्जा ? पुच्छा, असंखेजेसु भाएसु होजा । णेगम-ववहाराणं अणाणुपुव्वीदव्वाई सेसव्वाणं कतिभाए होजा? असंखेज्जइभाए होज्जा, जो संखेज्जइभाए होज्जा, जो संखेज्जेसु भाएसु होज्जा जो असंखेजेसु भाएसु होजा । एवंअवत्तव्वयदव्वाणि वि । १५७. णेगम सं० संघ० ॥ . - [ सू० १५७ ] १. वा. विनाऽन्यत्र - होजा ? णियमा सादिपारिणामिते भावे होजा । एवं दोण्णि वि । खं० संवा० जे० वी० । होज्जा ? किं (उदइए भावे होजा ?) उवसमिए भावे होज्जा ? जाव सण्णिवाइए पुच्छा, नियमा साइपारिणामिए भावे होजा । एवं अणाणुपुव्विदव्वाणि अवत्तव्वयदव्वाणि वि । सं० संघ० ॥ [ सू० १५८ ] १. वा ? जहा णेगम-ववहाराणं दव्वाणुपुव्वीए तहा भाणियव्वं, णवरं अणंतयं णत्थि । से तं अणुगमे वा० ।। २. णाइं । अणाणुपुन्विदव्वाइं पएसट्टयाए सव्वत्थोवाइं, अपएस सं० ।। ३. ए पएसट्टयाए वि य असंखेजगुणाई । से तं सं० ।। [सू० १५९] १. खं० संवा० विनाऽन्यत्र - सं किं तं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी? २पंचविहा पण्णत्ता । तं जहा - अट्ठपयपरुवणया भंगसमुक्त्तिणया भंगोवदंसणया समोयारे अणुगमे। से किं तं संगहस्स अट्ठपयपरूवणया ? २ तिपएसोगाढे आणुपुव्वी जाव असंखेजपदेसोगाढे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540