Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 492
________________ प्रथमं परिशिष्टम् धम्मत्थिकाए जाव अद्धासमए इति पाठो वर्तते ॥ २. नामे इवं नील० लोहिय० हालिसं० सुक्किलनामे संवा० वी० विना ॥ ३. सुब्भियंधणामे य दुब्भियंधणा' सं० संवा० वी० ।। ४. 'णामे एवं कडुय० कसाय० अंबिल० महुररस संवा० सं० वी० विना ॥ ५. णामे एवं मउय० गरुय० लहुय० सीत० उसिण० निद्ध० लुक्खफास सं० वी० विना ॥ ६. णामे एवं वट्ट ० तंस० चउरंस० आययसंठा' सं० वी० विना ॥ ७. पजयनामे डे० वी० । निर्दिष्टमिदं वाचनान्तरं मलधारिपादैः ॥ ८. 'ए जाव अणंतगुणकालए । एवं पंच वण्णा, दो गंधा, पंच रसा, अट्ठ फासा जाव अणंतगुणलुक्खे । से तं संवा० ए गाव अणंतगुणकालए, एवं जाव अणंतगुणसुक्किले । एगगुणसुब्भिगंधे जाव अणंतगुणसुन्भिगंधे, एवं दुन्भिगंधे वि । एगगुणतित्ते जाव अणंतगुणमधुरे, एगगुणकक्खडे जाव अणंतगुणकक्खडे, एवं जाव अणंतगुणलुक्खे । से तं सं० ॥ ९. °ण्हं पी अं' सं० ॥ १०. हु संवा० ॥ ११. ओ हवंति संवा० वी० ॥ १२. व य इत्थीए सं० ॥ १३. संवा० वी० विनाऽन्यत्र - दुमो य अंतो मणुस्साणं खं० वा० जे० ॥ [सू० २२७-२३१ ] १. कुण्डानि इति सं० संवा० नास्ति ॥ २. जे० विनान्यत्र - पटोऽत्र, कटो अत्र कटोऽत्र, रथो सं० । पटोऽत्र, रथो खं० । पटोऽत्र, घटो अत्र घटोऽत्र । से तं संवा० वी० ॥ ३. एतन्मध्यवर्ती पाठ: संवा० नास्ति ।। ४. खं० वी० विनाऽन्यत्र - मधूदकम्, वधू ऊहते वधूहते। से तं विका' जे० वा० । मधूदकम्, वधू ऊढा वधूढा, (पितृ ऋषभ: पितफ़षभः, ऋ ऋकारः (ऋकारः), क्लृ तं (क्लृप्तम्), क्लफ़ लफ़कार: क्लफ़कार: । से तं विका सं० । इमानि सं० प्रतिगतानि तुल्यसमानस्वरविकारोदाहरणानि आचार्यश्रीहेमचन्द्रेण स्वोपज्ञशब्दानुशासने “समानानां तेन दीर्घः' १-२१ इति सूत्रबृहद्धृत्तौ सगृहीतानि दृश्यन्ते । तथाशहि - "दण्डानम् तवायु: खट्वात्र सागता दधीदम् दधीहते नदीन्द्रः नदीहते मधूदकम् मधूहनम् वधूदरम् वधूढा पितफ़षभ: मातफ़कारः क्लफ़कारः" इति ॥ [सू० २३३-२५९ ] १. छण्णामे सं० ॥ २. ए णामे ? २ दु सं० ॥ ३. २३७-२३८ सूत्रे सं० प्रतौ क्रमव्यत्यासेन वर्तेते, अजीवोदयनिष्पन्नसूत्रं प्राग् वर्त्तते, तदनन्तरं जीवोदयनिष्पन्नसूत्रमिति॥ ४. 'ए जाव देवे सं० ॥ ५. जाव तस' सं० ॥ ६. खं० वा० विनाऽन्यत्र - 'इए कण्हलेस्से जाव सुक्कलेस्से, कोहकसाई (जाव लोहकसाई), इत्थीवेदए पुरिसवेदए णपुंसकवेदए असण्णी मिच्छादिट्ठी अण्णाणी अविरते सकसाती छउमत्थे आहारए सजोगी संसारत्थे अकेवली । से तं सं० । 'इए कोहकसाए ४ कण्हलेसे ६ इत्थिवेदए ३ मिच्छदिट्ठी अविरए असनी अनाणी आहारए संसारत्थे छउमत्थे सजोगी असिद्धे (अ)केवली। से तं संवा० वी० ॥ ७. अणेगविहे संवा० वी० ॥ ८. 'रप्पओग' संवा० ॥ ९. दव्वं एवं वेउव्वियं आहारगं तेयगं कम्मगं पओयपरिणए वण्णे सं० संवा० वी० ॥ १०. उदइए नामे सं० संवा० विना ॥ ११. ए नामे ? २ सं० ॥ १२. 'कोहे उवसंतमाणे ४ । से तं उवसम संवा० । कोहे उवसंतमाणे जाव लोभे वी० ॥ १३. सम्मइंसणलद्धी सं० ॥ १४. ए नामे संवा० सं० ॥ १५. 'वरणे एवं सुयओहि-मणपजव-केवलनाणावरणे संवा० वी० । °वरणे जाव खीणके सं० ॥ १६. °णगिद्धी सं० संवा० ॥ १७. वरणे एवं अचक्खु-ओहि-केवल' संवा० वी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540