Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 490
________________ प्रथमं परिशिष्टम् वि भाणियव्वाणि, आएसंतरेण वा महखंधवजमण्णदव्वेसु आइल्लचउपुच्छासु होजा । एवं फुसणा .. वि । इतिरूपं सूत्रं चूर्णिकृतां हरिभद्रपादानां च सम्मतम् । न चोपलब्धमिदं सूत्रं क्वाप्यादर्श मलधारिपादैः, नाप्यस्माभिरपीति । किञ्च - एतत्पाठानुयायि खण्डितं वाचनान्तरं वा० प्रतावुपलभ्यते । तथाहि - अणाणुपुव्वी (दव्याणि,) आएसंतरेण सव्वपुच्छासु होजा । एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि । एवं फुसणा वि ॥ १८. फुसणा वि णेयव्वा सं० ॥ [ सू० १९५-२०० ] १. सव्वद्धा । अवत्तव्वगदव्वाणं पुच्छा, एगं दव्वं संवा० वी० ॥ २. 'दव्वाणं केवतियं कालं अंतरं होति ? सं० ।। ३. 'दव्वाणं पुच्छा, एगदव्वं संवा० वा० ॥ ४. उक्कोसेण संखेजं कालं, णाणादव्वाइं पडुच्च सव्वद्धा । णे सं० ।। ५. संवा० विनाऽन्यत्र - अंतरं। भाग-भाव-अप्पाबहुं च जहा खेत्ताणुपुव्वीए तहा भाणियव्वं जाव से तं णेगम खं० वा० जे० चू० । अंतरं । सेसं जहा खेत्ताणुपुव्वीए जाव अप्पाबहुयं । से तं अणु सं० । वाचनान्तरे इमे निर्दिष्टे अर्थापत्त्या मलधारिभिः ॥ ६. 'णया ? तिसमयद्वितीया आणुपुव्वी जाव असंखेजसमयट्टितीया आणुपुव्वी एगसमयट्टितीया अणाणुपुव्वी दुसमयद्वितीया अवत्तव्वए । एवं जहेव संगहस्स खेत्ताणुपुव्वी तहेव कालाणुपुव्वी वि भाणियव्वा, णवरं कालेणाभिलावो जाव तिन्नि वि नियमा साइपारिणामिए भावे होजा । से तं संगहस्स सं० । णया ? एवमाइ जहेव खेत्ताणुपुव्वीए जाव से तं संगहस्स संवा० वी० ॥ - [सू० २०१-२०२ ] १. २०१-२०२ सूत्रे सूत्रादर्शेषु पूर्वापरक्रमविपर्यासेन दृश्यते । किञ्च चूर्णि-वृत्तिकद्वयाख्याक्रमेणेमे सूत्रे अस्माभिः स्थापिते स्तः ।। २. एगसमयठिईए जाव असंखेज' संवा० सं० ॥ ३. तुडिए एवं अडडे अववे हुहुए उप्पले पउमे नलिणे अत्थनिउरंगे अजुए णजुए पउए चूलिए सीसपहलिया सवा० वी० ।। ४. `वमे उस्सप्पिणी ओसप्पिणी संवा० ॥ [ सू० २०३ ] १. अजिए जाव वद्धमाणे सं० संवा० वी० ॥ [सू० २०४] १. 'स्साई लक्खं कोडी। से तं संवा० वी० ॥ २. कोडी । से तं पुव्वाणुपुल्वी। से किं तं पच्छाणुपुव्वी ? २ कोडी जाव एगो । से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी? २ एयाए चेव एगादियाए एगुत्तरियाए कोडिगच्छगयाए सेढीए सं० संवा० वी० ॥ [सू० २०५ ] १. सादी वामणे खुजे हुंडे । से तं पुव्वा संवा० वी० । साइ वामणे खुजे। हुंडे वि य संठाणे जीवाणं छम्मुणेयव्वा ॥१॥ से तं पुव्वा सं० | चूर्णिकृता वृत्तिकृयां च खुजे वामणे इति पाठानुसारेण व्याख्यातमस्ति । नोपलब्धमेतदनुसारि वाचनान्तरं क्वाप्यादर्श ॥ २. चेव जाव छगच्छ संवा० वी० ॥ [सू० २०६ ] १. 'यारियाणु सं० संवा० वी० ॥ २. आवासिया खं० । आवस्सिया संवा०॥ ३. 'यारियाणु सं० संवा० वी० ।। [सू० २०८-२०९ ] १. दुनामे जाव दसणामे सं० संवा० वी० ॥ २. काणि य द वा० जे० ॥ ३. वा संवा० वी० ॥ ४. णिरूविया सं० ॥ [सू० २१०-२१६ ] १-२-३. एतच्चिन्हान्तर्वर्ती पाठ: संवा० वी० वर्तते ॥ ४-५-६-७. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540