Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 505
________________ तृतीयं परिशिष्टम् तृतीयंपरिशिष्टम् आचार्यश्रीहरिभद्रसूरिविरचितविवृतेः टिप्पनानि [ हा० १] १. “श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः॥” इति सम्पूर्णः श्लोकः ॥ २. दृश्यतां पृ० ३ पं० १० ॥ ३. अनुयोगद्वारचूर्णिकृत इत्यर्थः ॥ ४. किंचि ह० । यत्र सर्वेष्वपि हस्तलिखितादर्शेषु समान एव अस्मदृष्ट्या अशुद्धः पाठ उपलभ्यते तत्र ह० इति सङ्केतो-ऽस्माभिर्विहित इति सर्वत्र ज्ञेयम् ॥ [ हा० २ ] १. तुलना - "धीरो गुरु: योग्याय विनेयाय अनुजानाति एवं वक्ष्यमाणेन विधिनाऽनुयोगमिति गाथार्थः ॥९५०॥ तिहिजोगम्मि पसत्थे गहिए काले निवेइए चेव । ओसरणमह णिसिज्जारयणं संघट्टणं चेव ॥९५१॥ तत्तो पवेइआए उवविसइ गुरू उ णिअनिसिज्जाए । पुरओ अ ठाइ सीसो सम्ममहाजायउवकरणो ॥९५२॥ तिथियोगे प्रशस्ते सम्पूर्णशुभादौ गृहीते काले विधिना निवेदिते चैव गुरोः समवसरणम्, अथ निषद्यारचनम्, उचितभूमावक्ष-गुरुनिषद्याकरणमित्यर्थः, सङ्घट्टनं चैव अनिक्षेप इति गाथार्थः ॥५१॥ ततः तदनन्तरं रचकेन साधुना प्रवेदितायां कथितायां वसत्यामुपविशति गुरुः आचार्य एव, न शेषसाधवः, केत्याह - निजनिषद्यायां या तदर्थमेव रचितेति, पुरतश्च शिष्य: तिष्ठति प्रक्रान्त: सम्यग् असम्भ्रान्त: यथाजातोपकरणो रजोहरणमुखवस्त्रिकादिधर इति गाथार्थः ॥५२॥ पेहिति तओ पोत्तिं तीए अ ससीसगं पुणो कायं । बारस वंदण संदिस सज्झायं पट्ठवामोत्ति ॥९५३।। पट्ठवसु अणुण्णाए तत्तो दुअगावि पट्ठवेइत्ति । तत्तो गुरू निसीअइ इअरोऽवि णिवेअइ तयंति ॥९५४॥ तत्तोऽवि दोऽवि विहिणा अणुओगं पट्टविति उवउत्ता । वंदित्तु तओ सीसो अणुजाणावेइ अणुओगो ॥९५५॥ अभिमंतिऊण अक्खे वंदइ देवे तओ गुरू विहिणा । ठिअ एव नमोक्कारं कड्डइ नंदिं च संपुत्रं ॥९५६॥ इअरोऽवि ठिओ संतो सुणेइ पोत्तीइ ठइअमुहकमलो । संविग्गो उवउत्तो अच्चंतं सुद्धपरिणामो ॥९५७॥ तो कड्डिऊण नंदि भणइ गुरू अह इमस्स साहुस्स । अणुओगं अणुजाणे खमासमणाण हत्थेणं ॥९५८॥ दव्वगुणपज्जवेहि अ एस अणुनाउ वंदिउं सीसो । संदिसह किं भणामो ? इच्चाइ जहेव सामइए ॥९५९॥ नवरं सम्मं धारय अत्रेसिं तह पवेअह भणाइ। इच्छामणुसट्ठीए सीसेण कयाइ आयरिओ॥९६०॥ तिपयक्खिणीकए तो उवविसए गुरु कए अ उस्सगे। सणिसेजत्तिपयक्खिण वंदण सीसस्स वावारो॥९६१॥ उवविसइ गुरुसमीवे सो साहइ तस्स तिनि वाराओ । आयरियपरंपरएण आगए तत्थ मंतपए ॥९६२॥ देइ तओ मुट्ठीओ अक्खाणं सुरभिगंधसहिआणं । वड्डंतिआओ सोऽवि अ उवउत्तो गिण्हई विहिणा ॥९६३॥ उद्वेति निसिज्जाओ आयरिओ तत्थ उवविसइ सीसो । तो वंदई गुरु तं सहिओ सेसेहिं साहूहिं ॥९६४॥ भणइ अ कुण वक्खाणं तत्थ ठिओ चेव तो तओ कुणइ । णंदाइ जहासत्ती परिसं नाऊण वा जोगं ॥९६५॥ आयरियनिसिज्जाए उवविसणं वंदणं च तह गुरुणो । तुल्लगुणखावणट्ठा न तया दुटुं दुविण्डंपि ॥९६६॥ । वंदंति तओ साहू उट्ठइ अ तओ पुणो णिसिज्जाओ । तत्थ निसीअई गुरू उववूहण पढममन्ने उ ॥९६७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540