Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
द्वितीयं परिशिष्टम्
[ चू० १५९ ] १. दृश्यतां [सू० ११५] ॥
[ चू० १६० १६३ ] १. इदाणिं संगहस्स ओवणि जे२ ॥ २. अधे य णं णव जे२ विना ॥ ३. दव्वाणं तो तहोलोगो जे२ विना ॥ ४. ठितं सुभ जे२ खं२ विना, तुलनार्थं दृश्यतां [हा० १६०-१६३], [हे० १६०-१६३] ॥
३५
[ चू० १६४-१६७ ] १. जिनभद्रगणिक्षमाश्रमणविरचितायां संग्रहण्यां २३९ तमगाथायां पूर्वार्द्धमेव अस्या गाथाया उपलभ्यते ।। २. प्रभाव्यत इति जे२ विना ॥
[ चू० १६८-१७१ ] १. दृश्यतां [हा० १६८ - १७१ टि० ३]
[ चू० १८०-१९४ ] १. कालसमयखंधो खं१, २, सं१, ३ । कालसमखंधो सं२ ॥
[ चू० २०१-२०२ ] १. निर्वृत्ति: ह० ॥ २. प्रमाणमाद्यः जे२ विना ॥
[ चू० २०३ ] १. दट्ठव्वो जे२ विना ॥
[ चू० २०५ ] १. बहुसु - वि सं २ विना । बाहुसु - विजे२ ॥ २. व्याख्या “लिङ्गं व्यभिचार्यपीति प्राकृतलक्षणात् सर्वत्र लिङ्गव्यत्ययः, ततः परिमण्डलम्, प्रक्रमात् संस्थानमेवमुत्तरत्रापि, तच्च बहिर्वृत्ततावस्थितप्रदेशजनितमन्तः शुषिरम्, यथा वलकस्य, चशब्द उत्तरभेदापेक्षया समुच्चये, वृत्तं तदेवान्तः शुषिरविरहितं यथा कुलालचक्रस्य, त्र्यम्रं - त्रिकोणम्, यथा शृङ्गाटकस्य, चतुरस्रं चतुष्कोणम्, यथा कुम्भिकायाः, आयतं - दीर्घम्, यथा दण्डस्य, चः पूर्वभेदापेक्षया समुच्चये, एव अवधारणे, तत इयन्त एव संस्थानभेदाः ॥” इति उत्तराध्ययनसूत्रस्य शान्तिसूरिविरचितायां बृहट्टीकायाम् ॥
[ चू० २०८-२०९] १. दृश्यतां [हा० २०८ - २०९ टि०१]
[ चू० २३३-२५९] १. खवियं जे२ विना ॥ २. भिप्पातो जे२ विना ॥ ३. सव्वाभणंतद्धादि सं१ ॥ ४. भागं गतेसु जे२ । भागतगेसु सं१, ३ ॥ ५. माणू संघात संघाता जे२ । ( परमाणू संघाय ति संघाया ? ) ॥
[ चू० २६०] १. सज्ज ह० ॥ २. विणिग्ग ह० ॥ ३. ण्णेया ह० ॥ ४. भणि सं१ ॥ ५. संयुक्त्तं जे२ ॥ ६. विलम्बना जे२ सं१ ॥ ७. 'नान्तरवि सं २, खं२ ॥ ८. प्रथमं तावत् । दृश्यतां [हा० २६०] । पढमत वंस जे२ विना ॥ ९. सक्कत ह० ॥ १०. ताणतो जे२ विना ॥ ११. तितंतीए जे२ विना नास्ति । किन्तु जे२ मध्ये त्तितंतीए इति पाठो वर्तते ॥ १२. गीयमाना इत्यर्थः ॥
Jain Education International
[ चू० २६२ ] १. प्रतिषु पाठाः इव कव्वस्स रसा जे२ सं१, ३ । इव णव कव्वसरसा खं १ ॥ २. तंचणियेण जे२ । तच्वंणियेण खं१, २, सं २ जे १ । तंच्चणियेण सं १ । तच्चणियेण सं३ ॥ ३. खरंडियं जे२ विना ॥ ४. जाणूचिरिणदिविणद्धपाहेट्ठियासु ललाभटेन गतं च सं२ । जाणूवरिंणंदिविणद्धपाहेट्ठियासु ललाभटेन गतं च जे२ विना ॥५. पक्ति जे२ ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540