Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 502
________________ द्वितीयं परिशिष्टम् ओवजे२॥ [ चू० १००-१०१ ] १. नयमत सं३ ॥ [ चू० १०७ ] १. अत इमं जे२ विना । त इमं जे१ । ते इमं सं३ ॥ [ चू० १०८ ] १. अणाणुपुवि जे२ विना ।। [ चू० ११२ ] १. भवति जे२ विना ॥ २. भवति ॥२॥ [ चू० ११३ ] १. एसु सादी आणुपु जे२ ॥ [चू० ११४ ] १. 'टादिएहि अपा खं२ जे२ सं१, ३ ॥२. भेदसंघाततो जे२ विना नास्ति॥ ३. वा विसेसाहिया जे२ ॥ [ चू० ११५-११६ ] १. एक्को जे२ ॥ [ चू० ११७-१२० ] १. मसंगहव जे२ ॥ [ चू० १२३-१२४ ] १. दृश्यतां [चू० १५ टि०१] [ चू० १२९-१३० ] १. तिभागावडिता जे २ ॥ २. विसमादिदव्वा जे२॥ [ चू० १३१-१३३ ] १. 'मातो य ओं सं२ ॥ [ चू० १३४ ] १. पुव्वाणुपुब्विहेट्ठा गाहा । पुव्वाणुपुब्विहेट्ठा समयाभेदेण कुण जहाजेहें उवरिमतुल्लं पुराओ नसेज पुव्वक्कमो सेसे । पुव्वाणुपुव्वि त्ति जे२ विना । दृश्यतां [हा० १३४ टि० ३]॥ २. उक्कमेणं के जे२ सं ३ ॥ ३. पुव्वीणमोयरणविधी सं२। अत्र सं२ मध्ये अवतरणविधि इति टिप्पण्यपि लिखिता वर्तते । पुव्वीणमायरणविधी सं३ ॥ ४. इत्थित सं२ ॥ ५. जत्थंता य जे२ ॥ ६.76 एतदन्तर्गत: पाठो जे२ एव वर्तते ॥ [ चू० १३९-१५१ ] १. खेत्ताणं संखें, जे२॥ [चू० १५२ ] १. भन्नइ त्ति जे २ ॥ २. महास्कन्धात् ॥ ३. देसूणलोगो ण जे२ विना ॥ ४. एत्थावगाह सं२, ३ ॥ ५.“अट्ठावयम्मि सेले, आदिकरो केवली अमियनाणी। सक्कस्स य भरहस्स य, उग्गहपुच्छं परिकहेइ ॥४७८३॥ अष्टापदे शैले आदिकर: केवली अमितज्ञानी शक्रस्य च भरतस्य च पुरतोऽवग्रहपृच्छां परिकथयति ॥४७८३॥ तद्यथा - देविंद-रायउग्गह, गहवति सागारिए य साहम्मी। पंचविहम्मि परूविते, णायव्वं जं जहिं कमइ ॥४७८४॥" - बृहत्कल्पभाष्यस्य क्षेमकीर्तिसूरिविरचितायां वृत्तौ ॥ “अथ कतिविधोऽयमवग्रह: ? उच्यते - देविंद-राय-गहवइउग्गहो सागारिए अ साहम्मी। पंचविहम्मि परूविऍ, नायव्वो जो जहिं कमइ ॥६६९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540