Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
द्वितीयं परिशिष्टम्
द्वितीयं परिशिष्टम्
आचार्यश्रीजिनदासगणिमहत्तरविरचितचूर्णेः टिप्पनानि [ चू० १] १. णमो अरहंताणं सं १, ३ ॥
[ चू० २ ] १-८२. °हिकारित्तणतो जे२ सं३ विना ॥ ३. तस्स सपरा जे२ सं३ ॥ ४. उद्देशनादिक्रिया: ॥ ५. ता पगयं उच्यते जे२ विना ॥ ६. भणित्ता य वंदित्ता य खं१ जे१ ॥ ७. वंदित्ता पच्चु खं१ जे१ सं३ ॥ ८. अरिहंताणं जे१ खं१ ॥ ९. जोवकरं जे१, २, खं१ ॥ १०. दृश्यतां [ हा० २ टि० १] ॥ ११. सीसो वि दो वि जे२ ॥
[ चू० ३-५ ] १. विसेसणे जे२ ॥ २. वेलवजं जे२ ॥
[चू० ६ ] १. स्सगण्णं भंते इत्यादि जे२ ॥ २. स्सगस्स अंगं जे२ ॥ ३. पविठ्ठउक्का जे२॥ ४. आचार्य आह सं१ ॥ ५. "इत्थं पुण अहिगारो सुयनाणेणं जओ सुएणं तु ।
सेसाणमप्पणोऽवि अ अणुओगु पईवदिट्ठन्तो ॥७९॥ [ आवश्यकनि० गा० ७९ ] गमनिका-अत्र पुन: प्रकृते अधिकार: श्रुतज्ञानेन, यतः श्रुतेनैव शेषाणां मत्यादिज्ञानानां आत्मनोऽपि च अनुयोग: अन्वाख्यानम्, क्रियत इति वाक्यशेषः, स्वपप्रकाशकत्वात्तस्य, प्रदीपदृष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः ॥७९॥ - आवश्यक हारि० ॥ ६. दृश्यतां [हा० ३-५ टि०१] ॥ ७. आचार्यः ॥
[ चू० १० ] १. कोइ जे२ ॥ २. यथेच्छया, यथेच्छमित्यर्थः ॥ ३. समुदायेन उभयानाम् ॥
[ चू० ११ ] १. पोत्ता जे२ सं३ ॥ २. कम्मादिसु सं३ । कमादिसु जे२ ॥ ॥ ३. ज्झगतं संपु जे२ सं३ ॥ ४. कवडिया खं१ सं१, २॥ ५. गुल्लिया जे२ ॥ ६. घट्टिता जे२ विना ॥
[ चू० १२ ] १. पडिविजे२ ॥ [ चू० १३ ] १. यण्णा सं३ । समयज्ञा इत्यर्थः ॥
[ चू० १४ ] १, ३. एतदन्तर्गत: पाठो जे२ मध्य एव वर्तते ॥ २. अनूनातिरिक्तम् ।। ४. °णु भासंतं खं१ ॥ ५. कण्णहेडितं खं१ ॥
[चू० १५ ] १. "भूतानि ग्रह-नक्षत्राणि, तेषां कण्ठे दीर्घो गुणोऽर्चनार्थं निबध्यते, तेनैकेन कण्ठे गुणेन यथा भूतानि तद्वन्ति , न त्वेकीभवन्ति, तद्वद् व्यक्तयोऽपि' इति प्रमाणवार्तिकटीकायां कर्णकगोमिविरचितायाम्, पृ० ११६-११७ ॥
[चू० १७ ] १. देवो वि जह जे२ ॥ २. "इण् गतौ" पा०धा० १०४५ ॥ ३. 'यते वा ह० ॥४. भेदगठितस्स जे२॥५. धिग्जातिकादीनाम् ॥ ६. उपसंहारेण ॥७. जनव्रजानाम् ॥ ८. (भण्णति?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540