SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् द्वितीयं परिशिष्टम् आचार्यश्रीजिनदासगणिमहत्तरविरचितचूर्णेः टिप्पनानि [ चू० १] १. णमो अरहंताणं सं १, ३ ॥ [ चू० २ ] १-८२. °हिकारित्तणतो जे२ सं३ विना ॥ ३. तस्स सपरा जे२ सं३ ॥ ४. उद्देशनादिक्रिया: ॥ ५. ता पगयं उच्यते जे२ विना ॥ ६. भणित्ता य वंदित्ता य खं१ जे१ ॥ ७. वंदित्ता पच्चु खं१ जे१ सं३ ॥ ८. अरिहंताणं जे१ खं१ ॥ ९. जोवकरं जे१, २, खं१ ॥ १०. दृश्यतां [ हा० २ टि० १] ॥ ११. सीसो वि दो वि जे२ ॥ [ चू० ३-५ ] १. विसेसणे जे२ ॥ २. वेलवजं जे२ ॥ [चू० ६ ] १. स्सगण्णं भंते इत्यादि जे२ ॥ २. स्सगस्स अंगं जे२ ॥ ३. पविठ्ठउक्का जे२॥ ४. आचार्य आह सं१ ॥ ५. "इत्थं पुण अहिगारो सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽवि अ अणुओगु पईवदिट्ठन्तो ॥७९॥ [ आवश्यकनि० गा० ७९ ] गमनिका-अत्र पुन: प्रकृते अधिकार: श्रुतज्ञानेन, यतः श्रुतेनैव शेषाणां मत्यादिज्ञानानां आत्मनोऽपि च अनुयोग: अन्वाख्यानम्, क्रियत इति वाक्यशेषः, स्वपप्रकाशकत्वात्तस्य, प्रदीपदृष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः ॥७९॥ - आवश्यक हारि० ॥ ६. दृश्यतां [हा० ३-५ टि०१] ॥ ७. आचार्यः ॥ [ चू० १० ] १. कोइ जे२ ॥ २. यथेच्छया, यथेच्छमित्यर्थः ॥ ३. समुदायेन उभयानाम् ॥ [ चू० ११ ] १. पोत्ता जे२ सं३ ॥ २. कम्मादिसु सं३ । कमादिसु जे२ ॥ ॥ ३. ज्झगतं संपु जे२ सं३ ॥ ४. कवडिया खं१ सं१, २॥ ५. गुल्लिया जे२ ॥ ६. घट्टिता जे२ विना ॥ [ चू० १२ ] १. पडिविजे२ ॥ [ चू० १३ ] १. यण्णा सं३ । समयज्ञा इत्यर्थः ॥ [ चू० १४ ] १, ३. एतदन्तर्गत: पाठो जे२ मध्य एव वर्तते ॥ २. अनूनातिरिक्तम् ।। ४. °णु भासंतं खं१ ॥ ५. कण्णहेडितं खं१ ॥ [चू० १५ ] १. "भूतानि ग्रह-नक्षत्राणि, तेषां कण्ठे दीर्घो गुणोऽर्चनार्थं निबध्यते, तेनैकेन कण्ठे गुणेन यथा भूतानि तद्वन्ति , न त्वेकीभवन्ति, तद्वद् व्यक्तयोऽपि' इति प्रमाणवार्तिकटीकायां कर्णकगोमिविरचितायाम्, पृ० ११६-११७ ॥ [चू० १७ ] १. देवो वि जह जे२ ॥ २. "इण् गतौ" पा०धा० १०४५ ॥ ३. 'यते वा ह० ॥४. भेदगठितस्स जे२॥५. धिग्जातिकादीनाम् ॥ ६. उपसंहारेण ॥७. जनव्रजानाम् ॥ ८. (भण्णति?)॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy