SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् ३२ [ चू० १८-२० ] १. प्रादुरिति जे२ ॥ २. तंमि य प जे २ ॥ ३. सिता वा सो जे२ । 'सिता व खं१, २॥ ४. भारहाहि कहाहिं जे२ । भारहाइकहाहिं जे१ ॥ [ चू० २१-२२ ] १. पादपतनादि ॥ २. सरंग-वरंग - भा जे२ विना । आचाराङ्गसूत्रे श्रुतस्कन्धे प्रथमायां चूलिकायां प्रथमे उद्देशके सू० ४०९ मध्ये " थालंसि वा पिढरंसि वा सरगंसि वा परि वा वरगंसि वा" इत्यत्र तृतीयपिण्डैषणासूत्रे सरग वरगभाजनोल्लेखो दृश्यते, अत्र तु सरंग-वरंग इति पाठ इति पाठान्तरताऽत्र ज्ञेया । अत्र शीलाङ्काचार्यीया व्याख्या - "नवरं सरगमिति शरिकाभिः कृतं सूर्पादि । परगं वंशनिष्पन्नं छब्बकादि । वरगं मण्यादि महार्घमूल्यम् ” इति ॥ ३. मकुंदो जे२ ॥ ४. कुष्माणि जे २ विना ॥ ५. कोट्टव्या जे२ विना ॥ [ चू० २४-२७ ] १ उंडं जे२ ॥ २. बुद्धादि जे२ ॥ [ चू० २८ ] १. चित्तं २ तम्हि इति प्रतिषु पाठः ॥ २. हरणादियाणि जे२ सं१,३ ॥ ३. 'णतेण अप्पि जे२ ॥ [ चू० २९ ] १. आवस्सयं जीवं आ करोति दंसण जे २ सं३ विना ॥ २. " मुमुक्षुभिरवश्यं क्रियत इत्यवश्यकरणीयमिदमुच्यते । तथा, अर्थतो ध्रुवत्वात् शाश्वतत्वाद् ध्रुवम् । निगृह्यन्त इन्द्रिय-कषायादयो भावशत्रवोऽनेनेति निग्रहः । अन्ये तु प्रवाहतोऽनादिकालीनत्वाद् ध्रुवं कर्म, तद् निगृह्यतेऽनेनेति ध्रुवनिग्रहः इत्येकमेवेदं पर्यायनाम व्याचक्षते । कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद् विशुद्धिः । सामायिकादिषडध्ययनात्मकत्वादध्ययनषट्कम् । 'वृजी वर्जने' [ पा० धा० ११०२, १५५५ ] वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्गः । अन्ये तु - षडध्ययनकलापात्मकत्वात् अध्ययनषट्कवर्गः इतीदमप्येकमेव पर्यायनाम ब्रुवते " । - विशेषावश्यकभाष्य गा० ८७६, मलधारिवृत्तौ ॥ ३. विसोधयतीति जे२ सं३ विना ॥ [ चू० ४०-४५ ] १. सुत्तवृत्तं गब्भोलं भण्णति जे२ ॥ २. चेव नास्ति जे२ विना ॥ ३. भायणसंपुम्मि ठव सं१, ३ ॥ [ चू० ४६-५१] १. भारदादि सं३ विना ॥ २. सुत्तं तंतं गाधा जे२ । सुत तं गाधा जे २ विना । सुतं तं गाधा जे१ ॥ ३. वायगे वयणं जे२ विना ॥ [ चू० ५२-६४ ] १. हयादि जे १, २, सं२ खं१, २ ॥ " [ चू० ७२ ] १. संमिलित सं३ ॥ २. हाजिरजना जे२ सं३ विना ॥ [ चू० ७३ ] १. सामायिकादिकानाम् ॥ २. तिगिच्छ जे२ ॥ [ चू० ७४-७५ ] १. दुःखाभिगम्यत्वम् ॥ २. गुरुवायो ॥ [ चू० ९३-९५ ] १. त्वयि दिष्टे विषये जे२ । क्वचिदिति विषये जे २ विना ॥ २. तृतीयः सद्वितीय: जे२ ॥ ३. बहुधा पयत्थो भणिओ सं३ ॥ ४. भणियं जे१ ॥ ५. ट्ठिता आणुपुव्वी एसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy