Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
द्वितीयं परिशिष्टम्
३२
[ चू० १८-२० ] १. प्रादुरिति जे२ ॥ २. तंमि य प जे २ ॥ ३. सिता वा सो जे२ । 'सिता व खं१, २॥ ४. भारहाहि कहाहिं जे२ । भारहाइकहाहिं जे१ ॥
[ चू० २१-२२ ] १. पादपतनादि ॥ २. सरंग-वरंग - भा जे२ विना । आचाराङ्गसूत्रे श्रुतस्कन्धे प्रथमायां चूलिकायां प्रथमे उद्देशके सू० ४०९ मध्ये " थालंसि वा पिढरंसि वा सरगंसि वा परि वा वरगंसि वा" इत्यत्र तृतीयपिण्डैषणासूत्रे सरग वरगभाजनोल्लेखो दृश्यते, अत्र तु सरंग-वरंग इति पाठ इति पाठान्तरताऽत्र ज्ञेया । अत्र शीलाङ्काचार्यीया व्याख्या - "नवरं सरगमिति शरिकाभिः कृतं सूर्पादि । परगं वंशनिष्पन्नं छब्बकादि । वरगं मण्यादि महार्घमूल्यम् ” इति ॥ ३. मकुंदो जे२ ॥ ४. कुष्माणि जे २ विना ॥ ५. कोट्टव्या जे२ विना ॥
[ चू० २४-२७ ] १ उंडं जे२ ॥ २. बुद्धादि जे२ ॥
[ चू० २८ ] १. चित्तं २ तम्हि इति प्रतिषु पाठः ॥ २. हरणादियाणि जे२ सं१,३ ॥ ३. 'णतेण अप्पि जे२ ॥
[ चू० २९ ] १. आवस्सयं जीवं आ करोति दंसण जे २ सं३ विना ॥ २. " मुमुक्षुभिरवश्यं क्रियत इत्यवश्यकरणीयमिदमुच्यते । तथा, अर्थतो ध्रुवत्वात् शाश्वतत्वाद् ध्रुवम् । निगृह्यन्त इन्द्रिय-कषायादयो भावशत्रवोऽनेनेति निग्रहः । अन्ये तु प्रवाहतोऽनादिकालीनत्वाद् ध्रुवं कर्म, तद् निगृह्यतेऽनेनेति ध्रुवनिग्रहः इत्येकमेवेदं पर्यायनाम व्याचक्षते । कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद् विशुद्धिः । सामायिकादिषडध्ययनात्मकत्वादध्ययनषट्कम् । 'वृजी वर्जने' [ पा० धा० ११०२, १५५५ ] वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्गः । अन्ये तु - षडध्ययनकलापात्मकत्वात् अध्ययनषट्कवर्गः इतीदमप्येकमेव पर्यायनाम ब्रुवते " । - विशेषावश्यकभाष्य गा० ८७६, मलधारिवृत्तौ ॥ ३. विसोधयतीति जे२ सं३ विना ॥
[ चू० ४०-४५ ] १. सुत्तवृत्तं गब्भोलं भण्णति जे२ ॥ २. चेव नास्ति जे२ विना ॥ ३. भायणसंपुम्मि ठव सं१, ३ ॥
[ चू० ४६-५१] १. भारदादि सं३ विना ॥ २. सुत्तं तंतं गाधा जे२ । सुत तं गाधा जे २ विना । सुतं तं गाधा जे१ ॥ ३. वायगे वयणं जे२ विना ॥
[ चू० ५२-६४ ] १. हयादि जे १, २, सं२ खं१, २ ॥
"
[ चू० ७२ ] १. संमिलित सं३ ॥ २. हाजिरजना जे२ सं३ विना ॥
[ चू० ७३ ] १. सामायिकादिकानाम् ॥ २. तिगिच्छ जे२ ॥
[ चू० ७४-७५ ] १. दुःखाभिगम्यत्वम् ॥ २. गुरुवायो ॥
[ चू० ९३-९५ ] १. त्वयि दिष्टे विषये जे२ । क्वचिदिति विषये जे २ विना ॥ २. तृतीयः सद्वितीय: जे२ ॥ ३. बहुधा पयत्थो भणिओ सं३ ॥ ४. भणियं जे१ ॥ ५. ट्ठिता आणुपुव्वी एसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540