Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
प्रथमं परिशिष्टम्
२६ वी० । गीतजुत्तीओ विजु सं० । गंधजुत्तीओ वज्ज खं० वा० ॥ १६. कयणो खं० ॥ १७. खायई पीयई देई संवा० वी० ॥ १८. मज्झिमं सरमस्सिता सं० ॥ १९. संगामक सं० ॥ २०. गगणना वा० स्था० । गगुणना सं० ॥ २१. रेवय जे० संवा० वी० सं० ।। २२. हवंति दुहजीविणो (बहुजीविणो डे०) । कुचेला य कुवित्ती य चोरा चंडाल-मुट्ठिया ॥३७॥ णेसायसरमंता उ होती कलहकारया। जंघाचरा लेहहारा हिंडया भारवाहिया ॥३८॥ वी० सं० संवा० । किञ्च एतच्चिह्नमध्यगतपाठस्थाने संवा० वी० आदर्शेषु हवंति हिंसगा नरा । जंघाचरा लेहवाहा इति पाठभेदो वर्त्तते ॥ २३. मग्गी संवा० वी०। अपि च सङ्गीतशास्त्रेष्वपि मङ्गी मार्गी इति नामभेदो दृश्यते ।। २४. गोरंवीया सं० ॥ कोरव्वाया जे०॥ २५. हरिया र संवा० ॥ २६. उत्तरमेत्ता र संघ० ॥ २७. 'रासमा । आसोकंता स्था० । रायसा(ता)। अस्सकना य सोवीरा अभिरूवा होति खं० जे० । रासमा । अस्सकंता य सोवीरा अभिरूवा होति वा । रासमा । समोकंता य सोवीरा आभीरा होति संवा० वी० ॥ २८. नंदी अक्खुडिया मूरिमा खं० नंदी य खुड्डिया पूरिमा वा० । गट्ठी य खुदृया पूरिमा संवा० वी० ॥ २९. रा वि य सा पंचमिया हवइ मुच्छा खं० वा० । 'रा वि य पंचमिया होति मुच्छा उ सं० । 'रा पुण सा पंचमिया हवइ मुच्छा संवा० वी० ॥ ३०. सुद्धतरमा सं० ॥ ३१. छट्ठी सव्वओ उ संवा० वी० संघ० ॥ ३२. कोट्टिमा सं०॥ ३३. मी हवड मच्छा संवा० वी० ॥ ३४. सत्त सरा कओ हवंति वा० । सत्त सरा कत्तो संभवति जे० वी० संवा० हावृ० ॥ ३५. गेयस्स स्था० ॥ ३६. गेयस्स सं० स्था० ॥ ३७. भीओ हवं वा० संवा० स्था० ॥ ३८. रुइयजो वा० संवा० ॥ ३९. गेयस्स सं० ॥ ४०. उयाऽऽर संवा० ।। ४१. 'साणे उज्झंता वा० डे० मु० ॥ ४२. "नि य गेयस्स खं० । 'णि उ गेयस्स जे० सं० ॥ ४३. दो य भ° सं० वी० । दो इभ' संवा० ॥ ४४. णाहिति° सो जे० सं० ॥ ४५. दुयं रहस्सं उ° स्था० हरिभद्रसूरिपादैः मलधारिभिश्चर्णिकृता च निर्दिष्टोऽयं पाठभेदः । दुयमुप्पित्थं संवा० ॥ ४६. सं च होति गेयस्स छद्दोसा सं० स्था० ॥ ४७. अत्र सर्वासु प्रतिषु गेयस्स इति पाठो वर्त्तते, परं श्रीमलधारिभिः गीयस्स इति पाठ आदृतोऽस्ति, न [पलब्धोऽसौ कस्मिंश्चिदप्यादर्श । अपि च श्रीअभयदेवपादैः स्थानाङ्गे गेयस्स इत्येव पाठोऽङ्गीकृतोऽस्ति ॥ ४८. व विग्घुटुं सं० । ‘व निग्घुटुं संवा० ॥ ४९. समं च ललियं चू० । समं सललियं सर्वासु प्रतिषु राज० वृत्तौ च । समसुकुमारं अ° स्था० चूर्णौ च पाठान्तरम् ।। ५०. गेयस्स सं० विना ॥ ५१. सिरपसत्थं च वा० विना स्थानाङ्गे च ।। ५२. बद्धं । छद्दोसविप्पमुक्वं सत्तस्सर जे० ॥ ५३. सं० वा० स्था० विनाऽन्यत्र - पदुक्खेवं संवा० वी० हरिभद्रपादैरयमेव पाठ आद्दतोऽस्ति । पयक्खेवं खं० ॥ ५४. गेयं सर्वासु प्रतिषु । टीकाकृदभिप्रेत: पाठस्तु गीयं ॥ ५५. नास्तीयं गाथा जे० । स्थानाङ्गसूत्रे सप्तमस्थाने स्वरमण्डलेऽपि नास्ति, किञ्च जे० प्रतौ स्थानाङ्गे च स्वरमण्डलोपान्ते एतद्गाथापाठभेदरूपा ५५ गाथानन्तरं तंतिसमं तालसमं इति गाथा वर्त्तते (दृश्यतां टि. ६) तथापि अत्रान्तरेऽभयदेवपादैः अनुयोगद्वारटीकानाम्ना इयं गाथा व्याख्याताऽस्ति । जे० आदर्शेऽत्र गाथाक्रमभेदोऽपि दृश्यते । तथाहि - पुण्णं रत्तं ४८ समं अद्धसमं० ४९ सक्या पायया० ५० उर-कंठ० ५१ निद्दोसं० ५२ केसी गायति० ५३ गोरी गायति० ५४ तंतिसमं० ५५ सत्त स्सरा० ५६ ॥ ५६. सारमंतं खं० ॥ ५७. व दुहा (दुविहा सं०) भणितीओ आहिता सं० स्था० ॥ ५८. दोण्णि वि संवा० वी० ॥ ५९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540