Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 481
________________ प्रथमं परिशिष्टम् १२ भाणियव्वं जाव से तं इति पाठो दृश्यते ॥ १६. अयं घयकुंभे भविस्सति, अयं मधुकुंभे भविस्सति सं० ॥ [ सू० ४०-४५ ] १. अहवा जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं पंचविहं पण्णत्तं । तं जहा अंडयं बोंडयं कीडयं वालयं वागयं । अंडयं हंसगब्भादि । बोंडयं कप्पासमाइ । कीडयं पंचविहं पण्णत्तं तं जहा पट्टे मलए अंसुए चीणंसुए किमिरागे । वालयं पंचविहं पण्णत्तं, तं जहा - उणिए उट्टिए मियलोमिए कोतवे किट्टिसे । वागयं सणमाइ । से तं जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं । इत्येवं प्रश्ननिर्वजनविरहितानि सूत्राणि मुद्रित आदर्शे वर्त्तन्ते । यद्यप्यस्मत्समीपस्थेषु निखिलेष्वपि लिखितादर्शेषु सं० प्रतिं विहाय प्राय इत्थम्भूत एव पाठो वरीवृत्यते, तथापि तत्रापि अण्डज - बोण्डजकीजसूत्राण्येव प्रश्नविरहितानि निरीक्ष्यन्ते, तदुत्तरसूत्रयुगलं तु प्रश्ननिर्वचनसहितमेव वर्त्तते । नवरं सङ्क्षिप्तवाचनायां वालजसूत्रं प्रश्नविकलनिर्वचनसहितम्, वल्कजसूत्रं प्रश्न- निर्वजनसहितमुपलभ्यत इति ॥ २. चत्वारिंशत्पञ्चचत्वारिंशत्सूत्रान्तः वक्यं इति पाठस्थाने सं० । प्रतौ सर्वत्र वागयं इति पाठो वर्तते । हारिभद्रीवृत्तिसम्मतोऽयं पाठः ॥। ३. कप्पासमादि वी० संवा० । कप्पासादी सं० डे० ॥ ४. मिगलोमे सं० संघ० । हारि० वृत्तिसम्मतोऽयं पाठः सम्भाव्यते ॥ ५. अतसीमादि इति मलधारिनिर्दिष्टं वाचनान्तरम् । नोपलब्धमिदं वाचनान्तरं कस्मिंश्चिदप्यादर्शेऽस्माभिः ॥ - [ सू० ४६-५१ ] १. 'यं नोआगमतो भाव वा० संवा० ॥ २. ण्णाणीहिं खं० जे० संवा० ॥ ३. मिच्छादिट्ठिएहिं वा० । मिच्छादिट्ठीहिं सं० । मिच्छद्दिट्ठीहिं संवा० ॥ ४. भारयं सं० ॥ ५. णं । हंभी । मासुरुक्खं सं० । णं हंभीमासुरक्खं वी० । 'णं भीमासुरुत्तं वा० । 'णं भीमासुरुक्खं संवा० । विशेषार्थिभिर्द्रष्टव्या प्रस्तुतविभागान्तर्मुद्रितस्य नन्दिसूत्रस्य २९ पत्रस्था टिप्पणी ८ ।। ६. कोडल्लयं सं० विना ।। ७. घोडगसुहं खं० । घोडगमुहं जे० । घोडयसुयं संवा० । घोडयसहं डे० वी० ।। ८. संगभ° खं० । सतभ वा० । सगडभ संवा० वी० मु० ॥ ९. कप्पाकप्पियं वा० ॥ १०. बुद्धसासणं संवा० वी० ॥ ११. लोगाअयं सं० । लोगायतं वा० संवा० ॥ १२. सिद्धितितं जे० ।। १३. माठरं डे० ॥ १४. पुराणवागरण - नाडगादी संवा० ॥ १५. 'त्तरीक सं० ॥ १६. ' इयं नोआगमतो भाव सं० विना ॥ १७. यं नोआगमतो भाव सं० विना ॥ १८. नाण-दरिसण सं० ॥ १९. पच्चुप्पन्न मणा' सं० संवा० विना । 'पडुप्पन्नाऽणा' डे० वी० ॥ २०. ' दस्सीहिं सं० ॥ २१. देसियभाषया चहिया इत्यर्थः इति खं० प्रतौ टिप्पणी ।। २२. विवाह खं० विना ॥ २३. यं नोआगमतो भाव सं० संवा० विना ॥ २४. या णाणावंजणा णाणाघोसा चू० ॥ २५. 'ज्जा पन्नत्ता । तं संवा० ।। २६. सुत तंत गंथ इति चूर्णिकृत्सम्मतः पाठः । सुय सुत्त गंथ इति पाठभेदस्तु तैः वाचनान्तरत्वेन निर्दिष्टोऽस्ति ॥ २७. गंध सं० ॥ २८. सासणे स्थाने पवयणे इति पाठभेदो हारिवृत्तौ मलवृत्तौ च निर्दिष्टो व्याख्यातोऽपि च दृश्यते ॥ २९. 'णमागमे इय एग सं० । 'ण आगमे वि य एग वी० ॥ ३०. सुयं । सुयनिक्खेवो गओ सं० ॥ [ सू० ५२-६४ ] १. एतच्चिह्नमध्यगत ६१ सूत्रपर्यन्तपाठस्थाने सं० प्रतिं विहायान्यत्र-नामठवणातो गयातो । से किं तं दव्वखंधे ? २ आगमतो य नोआगमतो य । जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे तिविहे पण्णत्ते इति खं० वी० संवा० पाठः । नाम-ठवणाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540