________________
प्रथमं परिशिष्टम्
१२
भाणियव्वं जाव से तं इति पाठो दृश्यते ॥ १६. अयं घयकुंभे भविस्सति, अयं मधुकुंभे भविस्सति
सं० ॥
[ सू० ४०-४५ ] १. अहवा जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं पंचविहं पण्णत्तं । तं जहा अंडयं बोंडयं कीडयं वालयं वागयं । अंडयं हंसगब्भादि । बोंडयं कप्पासमाइ । कीडयं पंचविहं पण्णत्तं तं जहा पट्टे मलए अंसुए चीणंसुए किमिरागे । वालयं पंचविहं पण्णत्तं, तं जहा - उणिए उट्टिए मियलोमिए कोतवे किट्टिसे । वागयं सणमाइ । से तं जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं । इत्येवं प्रश्ननिर्वजनविरहितानि सूत्राणि मुद्रित आदर्शे वर्त्तन्ते । यद्यप्यस्मत्समीपस्थेषु निखिलेष्वपि लिखितादर्शेषु सं० प्रतिं विहाय प्राय इत्थम्भूत एव पाठो वरीवृत्यते, तथापि तत्रापि अण्डज - बोण्डजकीजसूत्राण्येव प्रश्नविरहितानि निरीक्ष्यन्ते, तदुत्तरसूत्रयुगलं तु प्रश्ननिर्वचनसहितमेव वर्त्तते । नवरं सङ्क्षिप्तवाचनायां वालजसूत्रं प्रश्नविकलनिर्वचनसहितम्, वल्कजसूत्रं प्रश्न- निर्वजनसहितमुपलभ्यत इति ॥ २. चत्वारिंशत्पञ्चचत्वारिंशत्सूत्रान्तः वक्यं इति पाठस्थाने सं० । प्रतौ सर्वत्र वागयं इति पाठो वर्तते । हारिभद्रीवृत्तिसम्मतोऽयं पाठः ॥। ३. कप्पासमादि वी० संवा० । कप्पासादी सं० डे० ॥ ४. मिगलोमे सं० संघ० । हारि० वृत्तिसम्मतोऽयं पाठः सम्भाव्यते ॥ ५. अतसीमादि इति मलधारिनिर्दिष्टं वाचनान्तरम् । नोपलब्धमिदं वाचनान्तरं कस्मिंश्चिदप्यादर्शेऽस्माभिः ॥
-
[ सू० ४६-५१ ] १. 'यं नोआगमतो भाव वा० संवा० ॥ २. ण्णाणीहिं खं० जे० संवा० ॥ ३. मिच्छादिट्ठिएहिं वा० । मिच्छादिट्ठीहिं सं० । मिच्छद्दिट्ठीहिं संवा० ॥ ४. भारयं सं० ॥ ५. णं । हंभी । मासुरुक्खं सं० । णं हंभीमासुरक्खं वी० । 'णं भीमासुरुत्तं वा० । 'णं भीमासुरुक्खं संवा० । विशेषार्थिभिर्द्रष्टव्या प्रस्तुतविभागान्तर्मुद्रितस्य नन्दिसूत्रस्य २९ पत्रस्था टिप्पणी ८ ।। ६. कोडल्लयं सं० विना ।। ७. घोडगसुहं खं० । घोडगमुहं जे० । घोडयसुयं संवा० । घोडयसहं डे० वी० ।। ८. संगभ° खं० । सतभ वा० । सगडभ संवा० वी० मु० ॥ ९. कप्पाकप्पियं वा० ॥ १०. बुद्धसासणं संवा० वी० ॥ ११. लोगाअयं सं० । लोगायतं वा० संवा० ॥ १२. सिद्धितितं जे० ।। १३. माठरं डे० ॥ १४. पुराणवागरण - नाडगादी संवा० ॥ १५. 'त्तरीक सं० ॥ १६. ' इयं नोआगमतो भाव सं० विना ॥ १७. यं नोआगमतो भाव सं० विना ॥ १८. नाण-दरिसण सं० ॥ १९. पच्चुप्पन्न मणा' सं० संवा० विना । 'पडुप्पन्नाऽणा' डे० वी० ॥ २०. ' दस्सीहिं सं० ॥ २१. देसियभाषया चहिया इत्यर्थः इति खं० प्रतौ टिप्पणी ।। २२. विवाह खं० विना ॥ २३. यं नोआगमतो भाव सं० संवा० विना ॥ २४. या णाणावंजणा णाणाघोसा चू० ॥ २५. 'ज्जा पन्नत्ता । तं संवा० ।। २६. सुत तंत गंथ इति चूर्णिकृत्सम्मतः पाठः । सुय सुत्त गंथ इति पाठभेदस्तु तैः वाचनान्तरत्वेन निर्दिष्टोऽस्ति ॥ २७. गंध सं० ॥ २८. सासणे स्थाने पवयणे इति पाठभेदो हारिवृत्तौ मलवृत्तौ च निर्दिष्टो व्याख्यातोऽपि च दृश्यते ॥ २९. 'णमागमे इय एग सं० । 'ण आगमे वि य एग वी० ॥ ३०. सुयं । सुयनिक्खेवो गओ सं० ॥ [ सू० ५२-६४ ] १. एतच्चिह्नमध्यगत ६१ सूत्रपर्यन्तपाठस्थाने सं० प्रतिं विहायान्यत्र-नामठवणातो गयातो । से किं तं दव्वखंधे ? २ आगमतो य नोआगमतो य । जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे तिविहे पण्णत्ते इति खं० वी० संवा० पाठः । नाम-ठवणाओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org