________________
प्रथमं परिशिष्टम् [ सू० २१-२२ ] १. भिच्छंडिय-पं° खं० । 'भिच्छुड-पं° संवा ० । 'भिक्खंडग-पं वी० ने० 'भिक्खोंड-पं° मु० ॥ २. बुद्ध-सावय सं० ॥ ३. जाव सहस्सरस्सिम्मि दिणयरे ते सं० वा० ॥ ४. मुकुंद खं० । मउंद सं० ॥ ५. वा दुग्गाए वा को खं० सं० वी० संवा० । अयं पाठः चूर्णि-वृत्तिकृतामभिमतो नास्ति ॥ ६. कोदृइरि' वा० कोट्टरि' सं० ॥ ७. 'णाऽऽमरि' वा० हा० । ण-आदरिसण-पुप्फ-वण्ण-गंध-मल्ल-णमोक्कारमाइयाइं दव्वा. सं० । णाऽऽवरिसण-धूव-फुल्ल-गंधमल्ल-णमोक्कारमाइयाई दव्वा संघ० ॥ ८. 'जोगा हा० ॥ ९. दामगा ग° सं० ॥ १०. तोप्पे (प्प)डा सं०। 'तोप्पडा' 'तुप्पोट्ठा' इति पाठयुगलमपि चूर्णिकृताऽऽदृतं सम्भाव्यते ।। ११. पंडरवाउरणा सं० । “पाण्डुर:धौतपटः प्रावरणं येषां ते तथा” इति प्राप्यमाणमल०वृत्तिपाठानुसारेण चेदत्र मलधारिपादानां पाण्डुर' पदस्यैव 'धौत: पटः' इत्यर्थः सम्मतस्तर्हि अयं सं०प्रतिगत एव पाठस्तत्सम्मतो ज्ञेयः ॥ १२. उवट्ठावयंति वा० ।।
[ सू० २४-२७ ] १. इमे परिवायगा चर' सं० ॥ २. 'जव-उ• सं० ॥ ३. उंदुरुक्ख' हा० । 'उण्डुरुक्क चू० ।।
[सू० २८ ] १. जं इमं समणो वा समणी वा सावओ वा सं० ॥ २. 'भाविते एगमणे अविमणे जिणवयणधम्मरागरत्तमणे उभओ डे० ॥ ३. अकरेमाणे उवउत्ते उभओ सं० । अकुव्वमाणे उवउत्ते उभतो वा० ॥ ४. करेइ संवा० ॥
[ सू० २९ ] १. या णाणावंजणा णाणाघोसा णाम चू० ॥ २. वग्गो सं० । पंथो चूर्णिपाठसम्भावना ॥ ३. अहोनिसस्स सं० संवा० ॥ ४. व डे० । य वा० ।। ५. से तं भावावस्सयं। आवस्सयनिक्खेवो गतो ॥छ। सं० ॥
[सू० ३०-३९ ] १. नामश्रुत-स्थापनाश्रुतस्वरूपावेदकैकत्रिंशद्-द्वात्रिंशत्सूत्रस्थाने सं० वा० प्रती विहाय सर्वासु प्रतिषु नाम-ठवणाओ भणियाओ इति पाठो वर्त्तते । निर्दिष्टोऽयं पाठभेदो वाचनान्तरत्वेन मलधारिपादैः ॥ २. जीवस्स वा जाव सुत्ते त्ति णामं कजति । से वा० ॥ ३. वा पुत्थकम्मे वा लिप्पकम्मे वा जाव सं० ॥ ४. हवेजा सं० ।। ५. तो १ णोआगमतो वा २ । सं० ।। ६. सुए ति डे० । सुय त्ति संवा० वी० । सुये ति सं० ।। ७. जाव णो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमिति कटु । नेगमस्स णं एगो अणुवउत्तो आगमतो एगं दव्वसुतं जाव जाणते अणु खं० जे० वा० संवा० । अत्र मलधारिपाद: स्ववृत्तौ “एतच्च काञ्चिदेव वाचनामाश्रित्य व्याख्यायते । वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते ।" इति निर्दिष्टमस्तीति तदभिमत: सं०प्रतिगतः सूत्रपाठो मूले आदृतः ॥ ८. सुते ति प° सं० । सुये ति संघ० । सुतप जे० वा० संवा० ॥ ९. सरीरं वा० विना ॥ १०. अत्र 'चुयचविय° डे० जुयजतिय वी० जुयजाविय संवा० इति पाठभेदत्रयमुपलभ्यते ॥ ११. एतच्चिह्नान्तर्गतसूत्रपाठस्थाने सं० प्रतिं विहाय सर्वासु प्रतिषु तं चेव पुव्वभणियं भणियव्वं जाव इति सूत्रपाठो वर्तते, किञ्च टीकायां “सेज्जागयमित्यादि" इति प्रतीकदर्शनाद् मलधारिपादानां सं० प्रतिगत एव पाठोऽभिमत इति स एव पाठो मूले आदृतोऽस्ति । १२. वा निसीहियागयं वा सिद्ध सं० ॥ १३. सुये इ सं० ॥ १४. अयं घयकुंभे आसी, अयं मधुकुंभे आसी सं० ॥ १५. एतच्चिह्नान्तर्गतपाठस्थाने सं० प्रतिं विहाय सर्वासु प्रतिषु जहा दव्वावस्सए तहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org