Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 482
________________ प्रथमं परिशिष्टम् १३ पुव्वभणियाणुक्कमेण भाणियव्वातो । से किं तं दव्वखंधे ? २ दुविहे पण्णत्ते । तं जहा-आगमतो य नोआगमतो य । से किं तं आगमतो दव्वखंधे ? २ जस्स णं खंधे त्ति, सेसं जहा दव्वावस्सए तहा भाणियव्वं । णवरं खंधाभिलावो जाव से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वखंधे ? २ तिविहे पण्णत्ते वा० मु० ॥ २. अयं घयकुंभे भविस्सइ, अयं महुकुंभे भवि' सं० ॥ ३. सचित्ते द संवा० सं० ॥ ४. सं० विनाऽन्यत्र-हयखंधे गयखंधे नरखंधे किंपु खं० जे० वी० संवा० । हयखंधे नरखंधे किन्नर वा० मु० ॥ ५. गखंधे गंधव्वखंधे उस सं० विना । क्वचिद् गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि दृश्यन्ते इति मलधारिपादैः स्ववृत्तौ निर्दिष्टमस्ति ।। ६. सचित्ते खंधे । से किं सं० । सचित्ते। से किं संवा० ॥ ७. अचित्ते द° संवा० । अचित्ते खंधे सं० ।। ८. अचित्ते खंधे सं० संवा० ॥ ९. मीसए द° संवा० । मीसए खंधे ? सेणाए सं० ॥ १०. मीसए द° संवा० । मीसए दव्वखंधे । से तं तव्वइरित्तखंधे । सं० ॥ [सू० ६५-६८ ] १. चेव य ह सं० ।। २. खंधे ? २ अणेगविहे पण्णत्ते । तं० स च्चेव सं० ॥ ३. पदेसिए खंधे जाव अणं सं० वा० संघ० ॥ ४. तस्स चेव खं० जे० संवा० ॥ ५. व देसे उवचिते तस्सेव देसे अवचिते । से वा० चू० ॥ ६. तस्स चेव खं० जे० संवा० ।। [ सू० ६९-७१ ] १. खंधे ? खंधपयत्थजाणए वा० ॥ २. 'मादीणं सं० वा० ॥ ३. मेणं आव खं० विना । हा० सम्मतोऽयं पाठः ॥ ४. सुयभाव डे० वा० । “आवश्यकश्रुतभावस्कन्ध इति लभ्यते" इति हारि० वृत्त्यनुसारेण तत्सम्मतोऽयं पाठः ॥ [सू० ७२ ] १. गण काए य निकाए खंधे वग्गे तहेव रासी य । पुंजे पिंडे निकरे संघाए आउल समूहे ॥५।। संघ० वा. चू० । गण काय निकाए वि य खंधे वग्गे तहेव रासी य । पुंजे य पिंड णिगरे संघाए आउल समूहे ॥५॥ सं० जे० संवा० ॥ २. खंधनिक्खेवो गतो । सं० ॥ [सू० ७४-७५ ] १. कित्तयिस्सामि संवा० । कित्तयस्सामि डे० ॥ २. वंदणयं वी० मु० संवा० ॥ ३. अणिओगद्दारा सं० ॥ ४. रा पं० । तं वा० । 'राणि भवंति । तं वी० । राई भ संघ०॥ [सू० ७६-८४ ] १. से किं तं उवक्कमे ? २ दुविहे पण्णत्ते । तं जहा- सत्थोवक्कमे य इयरे य । तत्थ इयरे छव्विहे पण्णत्ते सं० । मलधारिपादैरपपाठतया निर्दिष्टोऽयं वाचनाभेदः ॥ २. य । आगमओ जाणए अणुवउत्ते । नोआगमओ तिविहे पण्णत्ते । तं जहा - सचित्ते अचित्ते मीसए। सचित्ते तिविहे पण्णत्ते - दपयाणं चउप्पयाणं अपयाणं । एक्केक्के दविहे - परिकम्मे य वत्थन य । तत्थ दुपयाणं घयाइणा वण्णाइकरणं, तहा कण्ण-खंधवद्धणं च । चउप्पयाणं सिक्खागुणविसेसकरणं । एवं अपयाणं रक्खा वद्धणं च, अंबाइफलाणं च कोद्दव-पलालाइसु प्पयाणं । वत्थुणासे सचित्ताणं पुरिसादीणं खग्गादीहिं विणासकरणं । अचित्ताणं गुडादीणं जलणसंजोएणं महुरत्तणगुणविसेसकरणं, विणासो य खारादीहिं । मीसदव्वाणं थासगाइविभूसियाण आसादीण सिक्खागुणविसेसकरणं । से किं तं खेत्तोवक्कमे ? २ जंणं खेत्तस्स हल-कुलियादीहिं जोग्गयाकरणं, विणासकरणं गयचंदणादीहिं । से किं तं कालोवक्कमे ? २ जण्णं णालियादीहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540