Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
प्रथमं परिशिष्टम् कालपरिमाणोवलक्खणं । सं० संवा० ॥ ३. दुपए चउप्पए अपए । एक्केक्के संवा० ॥ ४. कावोयाणं मु० । कावडियाणं मुपा० ॥ ५. अपक्षोव खं० ।। ६. मलधारिसम्मतसूत्रवाचनापेक्षया खण्डितमिदं सूत्रम्, न चोपलब्धं तत्सम्मतसूत्रवाचनाप्रत्यन्तरमिति यथोपलब्धं सूत्रमत्रोद्धृतमिति ।। ७. अपओव' खं० डे० वी० ।। ८. 'चित्ते द जे० वा० वी० ।। ९. मच्छंडीणं वा० ।। १०. चित्ते द जे० वा० वी० ॥ ११. थासगमंडिते अस्साई खं० विना । थासगमंडिते आसादी जे० ॥ १२. एतच्चिह्नमध्यवर्ती टीकाकृदभिमतः पाठः वा० प्रतावेव वर्तते ।।
[ सू० ८५-८६ ] १. 'याइएहिं खं० जे० ॥ २. °ति इच्चाइ । से सर्वासु प्रतिषु । हारि० वृत्तिसम्मतोऽयं पाठभेदः ॥ ३. कालो उवक्कमिज्जइ । से इति पाठो हारिवृत्ति-मलवृत्तिसम्मत: । नेदं वाचनान्तरमुपलब्धं क्वाप्यादर्श ॥
[सू० ८७-९१ ] १. ८८ तमसूत्रादारभ्य ९१ तमपर्यन्तसूत्रस्थाने इत्थंरूप: प्रश्नोत्तरविरहित एव सूत्रपाठः सर्वेष्वप्यादर्शेषूपलभ्यते । तथाहि - आगमओ जाणए उवउत्ते । नोआगमतो भावोवक्कमे दुविहे पण्णत्ते । तं जहा - पसत्थे य अपसत्थे य । तत्थ अपसत्थे डोडिणि-गणिया-अमच्चादीणं, पसत्थे गुरुमादीणं भावोवक्कमे । किञ्चात्र मलधारिवृत्तिमनुसृत्य मूले प्रश्नोत्तरयुक्तः सूत्रपाठो विहितोऽस्ति ॥
[ सू० ९२ ] १. समवयारे खं० संवा० ॥
[ सू० ९३-९५ ] १. 'माचाराणु' सं० वा० ।। २. खं० संवा० जे वी० प्रतिगत एतच्चह्नान्तर्गतसूत्रपाठस्थानेऽन्यद् वाचनायुगलमुपलभ्यते । तथाहि - नाम-ठवणाओ गयाओ । से किं तं दव्वाणुपुव्वी ? २ दुविहा पन्नत्ता । तं जहा - आगमतो य गोगमतो य । से किं तं आगमओ दव्वाणुपुव्वी ? २ जस्स णं आणुपुव्वि त्ति पयं सिक्खितं ठितं जितं मितं परिजितं जाव णो अणुप्पेहाए। कम्हा ? अणुवओगो दव्वमिति कट्ट । णेगमस्स णं एगो अणुवउत्तो आगमओ एगा दव्वाणुपुव्वी जाव जाणए अणुवउत्ते ण भवइ । से तं आगमओ दव्वाणुपुव्वी। से किं तं नोआगमतो दव्वाणुपुव्वी ? २ तिविहा पनत्ता । तं जहा - जाणयसरीरदव्वाणुपुव्वी भवियसरीरदव्वाणुपुव्वी जाणयसरीरभवियसरीरवइरित्ता दव्वाणुपुत्वी । से किं तं जाणयसरीरदव्वाणुपुव्वी ? २ आणुपुव्वीपदत्थाहिकारजाणयस्स जं सरीरयं ववगतचुयचइयचत्तदेहं । सेसं जहा दव्वावस्सए तहा भाणियव्वं जाव से तं जाणयसरीरदव्वाणुपुव्वी । से किं तं भवियसरीरदव्वाणुपुव्वी ? २ जे जीवे जोणीजम्मणणिक्खंते सेसं जहा दव्वावस्सए जाव से तं भवियसरीरदव्वाणुपुव्वी । वा० । से किं तं णामाणुपुव्वी ? २ जस्स णं जीवस्स वा अजीवस्स वा आणुपुव्वी णाम कीरइ । एवं च ठवणाणुपुव्वीअभिलावेणं णेयव्वं, जहा आवस्सए । से किं तं दव्वाणुपुव्वी ? २ दुविहा पण्णत्ता। तं जहा - आगमो य नोआगमओ य । तिन्नि वि तहा चेव । जाणगसरीरभवियसरीरवइरित्ता दव्वाणुपुव्वी दुविहा पण्णत्ता सं० ॥ ३. ओव' चू० ॥
[ सू० ९६-९७ ] १. ओव' चू० ॥ २-३. या दव्वाणुपुव्वी सा सं० ॥ [ सू० ९८ ] १. सं० आदर्शे से किं तं इति प्रश्नविरहितमिदं सूत्रम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540