Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 447
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३३२ वीररसोऽत्र निर्वृत्तः इत्येवमन्यत्रापि यथासम्भवं सूत्रदोषविधानाद्रसनिष्पत्तिर्वक्तव्या।प्रायोवृत्तिं चाश्रित्यैवमुक्तम्, तपो-दानविषयस्य वीररसस्य प्रशान्तादिरसानां च क्वचिदनृतादिसूत्रदोषानन्तरेणापि निष्पत्तेरिति। पुन: किंविशिष्टाअमीभवन्तीत्याह - हवंति सुद्धा व मीसा व त्ति सर्वेऽपि शुद्धा वा मिश्रा वा भवन्ति, क्वचित् काव्ये शुद्ध एक एव रसो 5 निबध्यते, क्वचित्तु द्वयादिरससंयोग इति भाव इति गाथार्थः । तदेवमेतैर्वीर शृङ्गारादिभिर्नवभिर्नामभिरत्र वक्तुमिष्टस्य रसस्य सर्वस्याप्यभिधानान्नवनामेदमुच्यते। सेतं नवनामे ति निगमनम्। [सू० २६३] से किं तं दसनामे? दसनामे दसविहे पण्णत्ते। तं जहागोण्णे१, नोगोण्णे २, आयाणपदेणं३, पडिपक्खपदेणं४, पाहण्णयाए५, 10 अणादियसिद्धतेणं६,नामेणं७, अवयवेणं८, संजोगेणं९, पमाणेणं१०। [सू० २६४] से किंतंगोण्णे? गोण्णे-खमतीति खमणो, तपतीति तपणो, जलतीति जलणो, पवतीति पवणो। सेतं गोण्णे। [सू० २६५] से किं तं नोगोण्णे ? नोगोण्णे- अकुंतो सकुंतो, अमुग्गोसमुग्गो, अमुद्दोसमुद्दो, अलालंपलालं, अकुलियासकुलिया, नो 15 पलं असतीतिपलासो, अमातिवाहएमातिवाहए, अबीयवावएबीयवावए, नो इंदंगोवयतीति इंदगोवए। सेतं नोगोण्णे। [सू० २६६] से किं तं आयाणपदेणं ? आयाणपदेणं- आवंती चातुरंगिज्जं असंखयंजण्णइज्जं पुरिसइज्जं एलइज्जं वीरियं धम्मो मग्गो समोसरणं आहत्तधिज्जं गंथे जमईयं। सेतं आयाणपदेणं । * अत्र खंजे वा०मध्ये आयाणपदेणं धम्मो मंगलं चूलिया चाउरंगिजं असंखयं आवंती आहन्न (त)हिजं अद्दइजं सेत्तं आयाणपदेणं इति पाठो वर्तते । चूर्णिकृता हारिभद्रीविवृतिकृता च अयमेव ईदृश एव वा कश्चित् पाठः स्वीकृतो भाति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540