Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 01
Author(s): Aryarakshit, Punyavijay, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text ________________
अनुयोगद्वारसूत्रम् [सू० २६३ - ३१२]
-
-
[हे० २६३-३१२] अथ दशनामाभिधानार्थमाह से किं तं दसनामे इत्यादि । गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह से किं तं गुण्णे इत्यादि । गुणैर्निष्पन्नं गौणम्, यथार्थमित्यर्थः, तच्चानेकप्रकारम्, तत्र क्षमत इति क्षमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्नम् । तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निर्वृत्तम्। एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् १ ।
से किं तं नोगुणे इत्यादि, गुणनिष्पन्नं यन्न भवति तन्नोगौणम्, अयथार्थमित्यर्थः अकुंते सकुंते इत्यादि, अविद्यमानकुन्ताख्यप्रहरणविशेष एव सकुन्तत्ति पक्षी प्रोच्यत इत्ययथार्थता । एवमविद्यमानमुद्गोऽपि कर्पूराद्याधारविशेषः समुद्रः । अङ्गुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो जलराशि: । अलालंपलालं ति इह प्रकृष्टा लाला यत्र तत् प्रलालं वस्तु प्राकृते पलालमुच्यते, यंत्र तु लालाऽभावस्तत् कथं तृणविशेषरूपं पलालमुच्यत इति 10 प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपं पलालं निर्व्युत्पत्तिकमेवोच्यते इति न यथार्था - ऽयथार्थचिन्ता संभवति । अउलिया सउलिय अत्रापि कुलिकाभिः सह वर्तमानैव प्राकृते सउलियत्ति भण्यते, या तु कुलिकारहितैव पक्षिणी सा कथं सउलियत्ति ? इत्येवमिहापि प्राकृतशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तच्चिन्तासम्भवः ? इत्येवमन्यथाऽप्यविरोधत: सुधिया भावना 15 कार्या । पलं मांसमनश्नन्नपि पलाश इत्यादि तु सुगमम् । नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषा: । सेत्तं नोगुण्णे त्ति निगमनम् २ |
से किं तं आयाणपरणमित्यादि । आदीयते तत्प्रथमतया उच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानम्, तच्च तत्पदं चादानपदम्, शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च आवंतीत्यादि, तत्र आवंतीत्याचारस्य पञ्चमाध्ययनम्, 20 तत्र ह्यादावेव आवन्ती केयावन्ती [आचाराङ्ग० १/५/ १ / १४७ ] इत्यालापको विद्यत इत्यादानपदेनैतन्नाम। चाउरंगिज्जं ति एतदुत्तराध्ययनेषु तृतीयमध्ययनम्, तत्र चादौ चत्तारि परमंगाणि दुल्लहाणीह जंतुणो [ ३।१] इत्यादि विद्यते । असंखयं ति इदमपि उत्तराध्ययनेष्वेव चतुर्थमध्ययनम्, तत्र च आदावेव असंखयं जीविय मा पमायए [४।१] इत्येतत् पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वर्तीन्यध्ययनानि कानिचित्तु 25
Jain Education International
३४५
For Private & Personal Use Only
5
www.jainelibrary.org
Loading... Page Navigation 1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540