________________
१६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(५३)मा. ष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा बिन्नेषु वा लिन्नप्रतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिश्रितेषु वा।श्ह बीजं शाल्यादि।तत्प्रतिष्ठितमाहारशयनादि गृह्यते। एवं सर्वत्र वेदितव्यम्।रूढानि स्फुटितबीजानि।जातानि स्तम्बीनूतानि।हरितानिदूर्वादीनि।जिन्नानि परश्वादिनिर्वृदात पृथक्स्थापितान्याऊणि अपरिणतानि तदङ्गानि गृह्यन्ते।सचित्तान्यएमकादीनि।कोलो घुणस्तत्प्रतिनिश्रितानि तपरिवर्तीनि दार्वादीनि गृह्यन्ते । एतेषु किमित्याह । न गछेजा न गछेत् । न तिष्ठेत् । न निषीदेत् । न त्वग्वतेत । तत्र गमनमन्यतोऽन्यत्र । स्थानमेकत्रैव । निषीदनमुपवेशनम् । त्वग्वर्तनं स्वपनम् । एतत्स्वयं न कुर्यात्तथान्यमेतेषु न गमयेत् । न स्थापयेत् । न निषीदयेत् । न खापयेत्। तथान्यं स्वत एव गछन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥ ५॥
से निकू वा निकुणी वा संजयविरयपडिहयपचकायपावकम्मे दिआ वा रा वा एग वा परिसाग वा सुत्ते वा जागरमाणे वा । से कोडं वा पयंगं वा कुंथु वा पिपीलियं वा दबंसि वा पायंसि वा वाटुंसि वा ऊरंसि वा उदरंसि वा सीसंसि वा वबंसि वा पमिग्गरंसि वा कंबलंसि वा पायपुंगणंसि वा रयहरणंसि वा गोबगंसि वा मगंसि वा दंमगंसि वा पीढगंसि वा फलगंसि वा सेयंसि वा संथारगंसि व अन्नयरंसि वा तहप्पगारे जवगरणजाए त संजयामेवा पमिलेदिअ पमिलेहि पमजिअ पमजिअ एगंतमवणेजा। नो णं संघायमावज्जेज्जा ॥६॥ (अवचूरिः) से तद्यथा कीटं वा पतङ्गं वा कुन्थु वा पिपीलिकां वा किमित्याह । हसि वा हस्ते वा पादे वा बाहौ वा ऊरौ वा उदरे वा शीर्षे वा वस्त्रे वा रजोहरणे वा गुछे वा उंदके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन्वा तथाविधे तथाप्रकारे साधुक्रियोपयोगिन्युपकरणजाते कीटादिरूपं त्रसं कथंचिदापतितं सन्तं संयत एव सन् प्रत्युपेय प्रमृज्य पौनःपुन्येन एकान्ते अपनयेत् । नैनं त्रसं संघातं परस्परगात्रसंस्पर्शपीडारूपमापादयेत् । अनेन परितापनानिषेधः। एकग्रहणे तजातीयग्रहणादन्यकारणानुमतिप्रतिषेधः । उन्दकं स्थगिमलम् । शय्या सर्वाङ्गिकी वसतिर्वा ॥६॥
(अर्थ.) हवे, त्रसकायनी दया पालवाविषे कहे . से इत्यादि।सेलिरकू अहीश्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org