Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 695
________________ ६नए दशवैकालिके वितीया चूलिका। (अर्थ. ) शी रीते अनागत प्रतिबंध न करे ते कहे जे. जने व इत्यादि सूत्र. साधु जे ते ( कय के०) कदा एटले पमिलेहण प्रमुख क्रियाना को पण वखते (जलेव के० ) यत्रैव एटले जे ठेकाणेज (काएण के० ) कायेन एटले कायावडे, (वाया के०) वाचा एटले वाणीवडे, (अषु के ) अथवा (माणसेणं के०) मानसेन एटले मनवडे पोताने (उप्पउत्तं के० ) कुःप्रयुक्तं एटले प्रमादी एवाने (पासे के) पश्येत् एटले जुवे. (धीरो के०) धीरः एटले धीर एवा साधु जे ते (तव के०) तत्रैव एटले तेज ठेकाणे तथा तेज समये पोताने (पमिसाहरिजा के०) प्रतिसंहरेत् एटले ठेकाणे लावे. एना उपर दृष्टांत कहे . (श्व के०) श्व एटले जेम (थान के०) श्राकीर्णकः एटले जातिवंत अश्व जे ते ( खिप्पं के) क्षिप्रं एटले शीघ्र (रकलीणं के०) खलीनं एटले लगाम ग्रहण करे तेम; अर्थात् जेम सारो अश्व नियमित गमनने अर्थे शीघ्र लगाम ले , तेम ते साधु पण श्रविधिनो त्याग करी लगाम सरखा सम्यगविधिनो अंगीकार करे. ॥१४॥ . (दीपिका.) कथमित्याह। साधुर्यत्रैव क्वचित् संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ पुःप्रयुक्तं उर्व्यवस्थितमात्मानमिति गम्यते । पश्येत् पश्यति उक्तवत्परमात्मदर्शनहारेण। केन इत्याह । कायेन, वाचा अथ मानसेन । मन एव मानसम् । करणत्रयेणेत्यर्थः। तत्रैव तस्मिन्नेव संयमस्थाने धीरो बुद्धिमान् प्रतिसंहरेत् प्रतिसंहरति यः स्वात्मानं सम्यग् विधि प्रतिपद्यत इत्यर्थः। अत्र दृष्टान्तमाह । यथा जवादिनिर्गुणैराकीणों व्याप्तो जात्योऽश्व इति गम्यते । असाधारण विशेषणात् । तच्चेदम् । क्षिप्रमिव खलिनं शीघ्र । कविकमिव । यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्र खलिनं प्रतिपद्यत एवं यो कुःप्रयोगत्यागेन खलिनकल्पं सम्यग्विधिम् । एतावतांशेन दृष्टान्तः ॥ १४ ॥ (टीका.) कथमित्याह । जव त्ति सूत्रम् । अस्य व्याख्या । यत्रैव पश्येत् यच्चैव पश्यत्युक्तवत्परात्मदर्शनकारेण क्वचित्संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ पुःप्र. युक्तं कुर्व्यवस्थितमात्मानमिति गम्यते । केनेत्याह । कायेन वाचा अथ मानसेनेति। मन एव मानसम् । करणत्रयेणेत्यर्थः। तत्रैव तस्मिन्नेव संयमस्थानावसरे धीरो बुद्धिमान् प्रतिसंहरेत् प्रतिसंहरति य श्रात्मानं सम्यग् विधि प्रतिपद्यत इत्यर्थः । निदर्शनमाह । थाकीर्णो जवादिनिर्गुणैर्जात्योऽश्व इति गम्यते । असाधारण विशेषणात् । तवेदम् । क्षिप्रमिव खलिनं शीघ्रं कविकमिव । यथा जात्योऽश्वो नियमितगमननिमित्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728