Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७०२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. धुवणे त्ति वमणे अ, वजीकम्मविरेआणे ॥ अंजणे दंतवणे अ, गायानंगविनूसणे ॥ ए॥ सबमेअमणान्नं, निग्गंथाण महेसिणं ॥ संजमंमि अ जुत्ताणं, लहुन्नूअविहारिणं ॥ १० ॥ पंचासवपरिणाया, तिगुत्ता बसु संजया ॥ पंचनिग्गहणा धीरा, निग्गंथा उजुदंसिणो ॥ ११॥
आयावयंति गिटेसु, हेमंतेसु अवानडा ॥ वासासु पडिसंलीणा, संजया सुसमाहिआ ॥१२॥ परीसहरिउदंता, धूअमोहा जिइंदिरा ॥ सबपुरकपहीणा, पक्कमंति महेसिणो ॥ १३ ॥ उकराई करित्ता एं, उस्सहाश् सहेतु अ॥ केश्च देवलोएसु, के सिकंति नीरया ॥४॥ खवित्ता पुबकम्मा, संजमेण तवेणय ॥ सिधिमग्गमणुप्पत्ता, ताणो प्ररिनिबुडे ॥ त्ति बेमि ॥ १५ ॥
खुड्डायारकहज्जयणा संमत्ता ॥३॥
अथ षड्जीवनिकाध्ययनम् ॥४॥ सुझं मे श्राउसंतेणं लगवया एवमरकायं, इह खलु बजीवणिया नाम ज्जयणं समणेणं लगवयामहावीरेणं कासवेणं पवेश्या सुअरकाया सुपन्नत्ता सेअंमे अहि जिलं अज्जयणं पन्नत्ती॥
कयरा खलु उजीवणिआ नामज्यणं समणेणं लगवया महावी रेणं य कासवेणं पवेश्या सुपरकाया सुपनत्ता सेयं मे अहिजिलं धम्मपन्नत्ती ॥श्मा खलु उजीवणिश्रा नामज्जयणं समणेणं लगवया महावीरेणं कासवेणं पवेश्या सुअरस्काया सुपन्नत्ता ॥ सेझं मे अहिजिलं धम्मपन्नत्ती ॥
तं जहा । पुढविकाश्या आउकाश्ा तेउकाश्या वाजकाश्या वणस्सश्काश्या तसकाश्या । पुढवि चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्न सन्चपरिणएणं । आज चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्नब सबपरिणएणं । तेन चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्नब सबपरिणएणं । वाउ चित्तमंतमरकाया अणेगजीवा पुढोसत्ताअन्नन्छ सबपरिणएणं। वणस्सश् चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्नब सबपरिणएणं ॥
तं जहा । अग्गबीआ मूलबीआ पोरबीया खंधबीआ बीअरुहा संमुचिमा तणलया वणस्सश्काश्यासबीआ चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्नब सबपरिणएणं ॥
से जे पुण इमे अणेगे बहवे तसा पाणा तं जहा। अंडया पोययाजराचा रसया संसेश्मा समुचिमा जनिश्रा उववाश्या । जेसिं केसि चि पाणाणं अनिकंतं पडिकंतं संकुचिरं पसारिश्र रूअंनंतं तसि पलायं आगगविन्नाया । जे अकीडपयंगा । जा य कुंथुपिपीलिया। सबे बेइंदिया सबे तेइंदिया सबे चलरिं दिया सवे पंचिंदिया सवे तिरिरकजोणिया सवे नेरश्या सवे मणुआ सवे देवा सबे पाणा परमाहम्मिश्रा एसो खलु बो जीवनिका तसकाउ त्ति पवुच्च॥
इच्चेसिं बण्हं जीवनिकायाणं नेव सयं दं समारंजिता । नेवन्नेहिं दं समारंजाविजा । दंम समारंनंते वि अन्ने न समणुजाणामि । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि। करतं वि अन्ने न समणुजाणामि । निंदामि । गरिहामि अप्पाणं वोसिरामि ॥ ___ पढमे नंते महबए पाणावाया वेरमणं । सवं नंते पाणाश्वायं पच्चरकामि । से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अश्वाजा । नेवन्नेहिं पाणे अश्वायाविजा पाणे अश्वायंते वि अन्ने न समणुजाणामि । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं वि अन्ने न समणुजाणामि तस्स नंते पडिक्वमामि । निंदामि । गरिहामि । अप्पाणं वोसिरामि । पढमे नंते महबए सबा पाणाश्वाया वेरमणं ॥१॥ __ अहावरे उच्चे नंते महत्वए मुसावाया वेरमणं । सवं नंते मुसावायं पञ्चरकामि । से कोहा वा, लोहा वा, जया वा, हासा वा, नेव सयं । मुसं वश्का । नेवन्नेहिं मुसं वायाविजा । मुसं वयंते वि अन्ने न सम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728