Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 702
________________ ॥ ६०६ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. वे निज्जूहिया दसप्रयणा ॥ वेा लिखाई वविश्रा, तम्हा दसका लिखं नाम ॥ २ ॥ तद्वेषसंबन्धसूचकं चूलिकाद्वय निर्यु क्तिगाथा द्विकमिदम् ॥ बहिं मासेदिं श्रही अं, अप्रयणमीणं तु श्रमणगेणं || बम्मासा परिश्रा, यह कालगर्ड समाहीए ॥ ३ ॥ सुपायं, काही सिकनवा तहिं थेरा ॥ जसनदस्स य पुछा, कहा यवचालणा संघे ॥ ४ ॥ एताथाचतुष्कार्थः श्रीहरिजप्रसूरिविरचितवृत्तेरवसेयः अथात्र किंचत्कथानकमुच्यते ॥ यदा शय्यंजवाचार्यः प्रत्रजितस्तदा तस्य गृहिणी गुर्विण्यासीत् । जातश्चा तस्याः पुत्रः क्रमेण । नामास्य कृतं मनक इति । यदा च सोऽष्टवार्षिको जातस्तदा मातरं पृष्ठाति । क मम पिता । सा जयति । तव पिता प्रत्रजितः। ततः स पितृसकाशे गन्तुमना लब्धवृत्तान्तश्चस्पायां गतः । आचार्येण संज्ञाभूमिं गतेन स दृष्टः । तेन च वन्दित श्राचार्यः । उजयोश्च मिथः प्रेक्षमाणयोः स्नेहो जातः । आचार्यः पृष्ठति । कस्तव पिता । स जति शय्यंजव इति । ततः सूरिणा जणितम् । किमर्थमत्रागतोऽसि । तेनोक्तम् । प्रत्र जिष्यामि । यदि यूयं जानीथ तदा कथयत का स्ति मम पितेति । सूरिणोक्तम् । स मम मित्रमेकशरीरीभूतः । ततः प्रव्रज त्वं मत्पार्श्वे । प्रतिपन्नं च तेन । ततः स प्रब्राजितस्तत्रैव सूरिणा । श्रागतस्तेन सहोपाश्रये । उपयोगं दत्तवानाचार्यः । कियदायुरस्येति । ज्ञातं चातः परं षण्मासा श्रायुरस्येति । उत्पन्ना च बुद्धिराचार्यस्य । अस्य स्तोकायुषः किं कर्त्तव्यमिति । विममर्श च " चउदसपुर्वी कवि कारणे समुत्पन्ने निज्जूह | पश्चिमो पुण चउदसपुत्री श्रवस्तमेव निज्जूह | ममवि इमं कारणं समुप्पलं । तर्ज श्रमवि निज्जूहामि । ताहे तो निज्जू हिउं । जाव योवावसेसे दिसे इमे दस यणा निघूढा । उघृतानि विकालवे - लायां पाश्चात्यचतुर्घ टिकारूपायां स्थापितान्येकत्र कृतानीति । ततः षद्भिर्मासैरधीतमध्ययनमिदं दशवेकालिकाख्यः श्रुतस्कन्धो मनकेन । ततः समाधिना स कालं गतः । तस्मिन्स्वर्गते श्राराधितमनेन इति शय्यंजवा श्रानन्दाश्रुपातमकार्षुः । ततस्तत्प्रधान शिये यशोद्रेण कारणे पृष्ठे प्रोक्तं जगवता संसारखरूपम् । ततो यशोजद्रादयो गुरुवकुरुपुत्रे वर्त्तितव्यमिति न्यायमार्गः सचास्मानिर्नाचरित इति पश्चात्तापं चक्रुः । अथ शय्यंजवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रमुतं किमत्र युक्तमिति संघाय निवेदिते विचारणा कृता । यडुत कालदोषात्प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदिति नोपसंहृतं प्रवचनगुरुणेति । 1 इति श्रीसमय सुन्दरोपाध्याय विरचिता श्री दशवैका लिकशब्दार्थवृत्त्युपसंहारः संपूर्ण ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728