________________
दशवैकालिके चतुर्थाध्ययनम् ।
२१५
प्रमुखने विषे, अथवा ( बिन्ने वा के० ) छिन्नेषु वा एटले कुठारादिकेकरी बेला वृनी डालीने विषे, अथवा ( बिन्नपइहेसु वा के० ) विन्नप्रतिष्ठेषु वा ए-. टले कुठारादिके बेला वृक्षनी डाल उपर मूकेला यासनादिकने विषे, अथवा (सचित्तेसु वा के० ) सचित्तेषु वा एटले इंडाच्या दिकने विषे अथवा ( स चित्तकोलप डिनिस्सिएस वा के० ) सचित्तको प्रतिनिश्रितेषु वा एटले सचित्त घुणा दिके करी युक्त एवा
सनादिकने विषे ( न गविता के० ) न गच्छेत् एटले गमन करे नहीं. ( न चिहिTo ) न तिष्ठेत् एटले ते उपर उजो रहे नहीं. ( न निसी इजा के० ) न निपीदेत् एटले बेसे नहीं. ( न तु श्रहिका के० ) न त्वग्बर्तयेत् एटले सुवे नहीं. तथा ( नं ० ) अन्यं एटले बीजाने ( न गच्छाविया के० ) न गमयेत् एटले चलावे नहीं . ( न चिह्नाविका के० ) न स्थापयेत्, एटले बीजाने त्यां उजो रखावे नहीं. ( न निसीयाविका के० ) न निषीदयेत् एटले बीजाने बेसाडावे नहीं. ( न तुट्टा विका ho ) न त्वग्वर्तयेत् एटले सुवाडे नहीं. तथा पूर्वोक्त बीजादिकने विषे ( अन्नं गतं वा के० ) अन्यं गतं वा एटले बीजो पोतेज गमन करतो होय ते प्रत्ये, अथवा ( चितं वा के० ) तिष्ठतं वा एटले उजो रहेतो होय ते प्रत्ये, अथवा ( निसीयंतं वा के० ) निषीदतं वा एटले बेसतो होय ते प्रत्ये, अथवा ( तुतं वा के०) त्वग्वतयन्तं वा एटले सूतो होय तो ते प्रत्ये ( न समजाणामि के० ) न समनुजानामि एटले अनुमोदन नहीं जावजीवाए इत्यादिकनो अर्थ पूर्ववत् जाणवो इति ॥ ५ ॥
( दीपिका . ) तथा पूर्ववत् बीजेषु वा शाल्यादिषु बीजप्रतिष्ठितेषु वा श्रासनशयनादिषु रूढेषु स्फुटितवी जेषु श्रङ्करितेषु रूढप्रतिष्ठितेषु श्रासनशयनादिषु जातेषु वा स्तम्बी भूतेषु, जातप्रतिष्ठितेषु वा आसनशयनादिषु, हरितेषु वा दूर्वादिषु, हरितप्रतिष्ठितेषु वा आसन शयनादिषु, बिन्नेषु वा परशुप्रमुख प्रहरण छिन्नवृक्षात् पृथक् स्थापितेषु, आर्केषु परिणतेषु, विन्नप्रतिष्ठितेषु वा विन्नप्रतिष्ठितासनशयनेषु, सचित्तेषु वा एकादिषु, सचित्तको प्रतिनिश्रितेषु । सच्चित्तकोलो घुणस्तत्प्रतिनिश्रितेषु तडुपरिवर्तिषु दार्वादिषु । तेषु किमित्याह । न गच्छेत्, न तिष्ठेत्, न निषीदेत्, न त्वग्वर्तयेत् । एतत्सर्वं न कुर्यात् । तथान्यमेतेषु न गमयेत्, न स्थापयेत्, न निषीदयेत्, न स्वापयेत् । तथा अन्यं स्वत एव गच्छन्तं वा, तिष्ठन्तं वा, निषीदन्तं वा, स्वपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥ ६ ॥
( टीका. ) से रिकू वा इत्यादि जाव जगरमाणेव त्ति पूर्ववदेव । सेबी एस वेत्यादि । तद्यथा वीजेषु वा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रति
Jain Education International
For Private Personal Use Only
www.jainelibrary.org