Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 687
________________ दशवैकालिके द्वितीया चूलिका । ६८ १ पत्तेरिति ज्ञावः । तथा स्वाध्याययोगे वाचनाद्युपचारव्यापार याचामाम्लादौ प्रयतोऽतिशययत्नपरो जवेत्तथैव तस्य फलवत्त्वा द्विपर्यय उन्मादादिदोषप्रसंगादिति सूत्रार्थः ॥७॥ पन्निविज्जा सयणासपाई, सिद्धं निसिजं तद नत्तपाणं ॥ गामे कुले वा नगरे व देसे, ममत्तभावं न कहिं पि कुका ॥ ८ ॥ ( अवचूरिः ) न प्रतिज्ञापयेत् मासादिकल्पपरिसमाप्तौ गछन् भूयोऽप्यागतस्य तानि दातव्यानीति प्रतिज्ञांन कारयेत् गृहिणम् । किमाश्रित्येत्याह । शयनासने शय्यां निषद्यां तथा जक्तपानमिति । तत्र शयनं संस्तारकादि । श्रासनं पीठकादि । शय्या वसतिर्निषद्या स्वाध्यायादिनू मिः । तथा तेन प्रकारेण तत्कालावस्थानौ चित्येन जक्तपानं एखाद्या कापानादि न तत्प्रतिज्ञापयेत् ममत्वदोषात् । सर्वत्रैव निषेधमाह । ग्रामे शालिग्रामादौ । कुले वा श्रावकादौ । नगरे वा साकेतादौ । देशे वा मध्यदेशादौ । ममत्वावं ममेदमिति स्नेहमोहं न कचिदुपकरणादिष्वपि कुर्यात्तन्मूलत्वाद्दुःखानाम् ॥ ॥ ८ ॥ (अर्थ) वली पडिन्नविक इत्यादि सूत्र, साधु जे ते मासकल्प विगेरे पूरो करीने विहार करवाने वखते ( सयणासणाई के० ) शयनासने एटले संस्तारक प्रमुख शयन ने पीठक प्रमुख श्रासन प्रत्ये, ( सिद्ध के० ) शय्यां एटले वसति प्रत्ये, (निसिद्ध के० ) निषयां एटले स्वाध्याय विगेरे करवानी भूमि प्रत्ये, ( तह के० ) तथा एटले तेमज (नत्तपाणं के० ) जक्तपानं एटले अन्नपान प्रत्ये ( प पडिन्नविका के ० ) न प्रतिज्ञापयेत् एटले श्रावक पासे कबूल करावे नहि. अर्थात् हुं फरिथी श्रावीश त्यारे शयन, आसन प्रमुख मने श्रापवा. एवं विहार करती वखते श्रावकपासे नक्की करावे नहि. कारण, तेम करवाथी ते वस्तुने विषे ममता उत्पन्न थाय बे ने ममता सर्व अर्थनुं मूल . माटे (गामे के० ) ग्रामे एटले शालिग्राम प्रमुख गामने विषे, ( कुले के ० ) कुले एटले श्रावककुलादिकने विषे, ( वा के० ) अथवा ( नगरे के० ) नगरे एटले अयोध्या प्रमुख नगरने विषे, ( व के० ) अथवा ( देसे के० ) देशे एटले मध्यदेशादिकने विषे ( कहिं वि के० ) क्वचिदपि एटले कोइ ठेकाणे पण ( ममत्त जावं के० ) ममत्वावं एटले या मारुं बे एवा परिणाम प्रत्ये ( न कुजा के० ) न कुर्यात् एटले न करे. ॥ ८ ॥ (दीपिका.) किंच साधुर्मासा दिकल्पसमाप्तावन्यत्र गच्छन् सन्निति गृहस्थं न प्रतिज्ञापयेत् नप्रतिज्ञां कारयेत् । इतीति किम् । पुनरागतस्य मम एतानि दातव्यानि । एतानि कानीत्या ८६ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728