Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
दशवैकालिके द्वितीया चूलिका ।
६न्य
हरन् विहरे चित विहारेण कामेष्विवाकामा दिष्वसमानः संगमगठन्ने कोऽपि विहरे - नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात्तस्य दुष्टत्वात्तथा चान्यैरप्युक्तम् ॥ वरं विहर्तुं सहपनवे वात्मनर्वा रिपुनिः सहोषितुम् ॥ श्रधर्मयुक्तैश्चपलैरप रिमतैर्न पापमित्रैः सह वर्त्तितुं कृ॒मम् ॥ १ ॥ इदैव हन्युर्भुजगा हि रोषिताः, धृतासयश्विमवेक्ष्य चारयः ॥ सत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जनः ॥ २ ॥ तथा ॥ परलोकविरुद्धानि कुर्वाणं दूरतस्यजेत् ॥ श्रात्मानं योऽतिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः ॥ १ ॥ तथा ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ महान्ति पातकान्याहुरे - निश्च सह संगतम् ॥ १ ॥ इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ १० ॥
संवचरं वा वि परं पमाएं, बीच्यं च वासं न तहिं वसिका ॥
सुत्तस्स मग्गेण चरिक निकू, सुत्तस्स हो जद आणवे ॥ ११ ॥
( अवचूरिः ) विहार कालमाह । संवत्सरं वापि । संवत्सरो वर्षासु चतुर्मासकम् । पिशब्दान्मासमपि। परं प्रमाणं वर्षातुबद्धयोरुत्कष्टमेकत्र निवासकालमानमेतत् । द्वितीयं वर्ष वर्षासु च रुतुबद्धे न तत्र वसेत् । तत्र सङ्गदोषात् । द्वितीयं तृतीयं परिहृत्य वसेदिति । किं बहुना । सर्वत्रैव सूत्रस्य मार्गणैव । थागमोद्देशेन प्रवर्त्तत इति जावः । सूत्रस्थार्थ उत्सर्गापवादगर्जो यथाज्ञापयति नियुङ्क्ते प्रवर्त्तेत तथा ॥ ११ ॥
I
( . ) हवे विहार कालनुं प्रमाण कहे बे. संववरं इत्यादि सूत्र. ( संवधरं के० ) संवत्सरं एटले वर्षाकालना चार महिना तथा ( वावि के० ) वापि एटले वली तुबद्ध कलमां एक मास ए साधुर्जना एक ठेकाणे रहेवानुं ( परं के० ) परं एटले - कृष्ट (पाणं के० ) प्रमाणं एटले प्रमाण बे. जे ठेकाणे वर्षाकालनुं चोमासुं अथवा कुतुबद्ध कालमां मासकल्प कस्यो . ( तहिं के० ) तत्र एटले त्यां लागट (बीचं के० ) द्वितीयं एटले बीजुं (वासं के०) वर्षम् एटले चोमासुं अथवा मासकल्प प्रत्ये ( नवसिद्धा के ० ) नवसेत् ले रहे नहि. ( सुत्तस्स के० ) सूत्रस्य एटले सूत्रनो ( अबो के ० ) अर्थ: एटले अर्थ (जह के० ) यथा एटले जेम ( श्राणवेश के० ) श्राज्ञापयति एटले आज्ञा करे. तेम ( रिकू के० ) निक्कुः एटले साधु ( सुत्तस्स के० ) सूत्रस्य एटले सूत्रना ( मग्गेण के० ) मार्गेण एटले मार्गवडे (चरित के० ) चरेत् एटले चाले. ॥ ११ ॥
( दीपिका. ) साधोः संवत्सरं वर्षासु चातुर्मासिकं ज्येष्ठावग्रहं विहारकालमाह । द्वितीयं नैकत्र क्षेत्रे वसेत् । श्रपिशब्दात् मासमपि परं प्रमाणमृतुबद्धकाले द्वितीयं तत्र क्षेत्रे न वसेत् । यत्र एको वर्षाकल्पः कृतस्तत्रोत्कृष्टतो द्वितीयो वर्षाकल्पो न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728