Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 677
________________ दशवैकालिके वितीया चूलिका। ६७१ तपस्या खमी न शके एवा को साधु पासे चोमासी प्रमुख पर्वने दिवसे उपवास कराव्यो. ते साधु ते तपस्यानी आराधनावडे काल करी गया. 'हुंमुनिनो घात करनारी थर' एम विचारी उछिन्न थएली साध्वीए सीमंधर स्वामीने या वातनी आलोयणा पूबवानो विचार कस्यो. पनी साध्वीनागुणथी वश थएल को देवता साध्वीने सीमंधर खामी पासे लगयो. साध्वीए नगवानने या वात पूबी. त्यारे "जेना मनमांमाग परिणाम नथीते हिंसक पण नथी." एम कही नगवाने था चूलिका साध्वीने आपी.॥१॥ (दीपिका.) व्याख्याता प्रथमचूलिका श्रथ द्वितीया श्रारज्यते । पूर्वचूलिकायां सीदतः साधोः स्थिरीकरणमुक्तम् । इह तु अवसरप्राप्ता विविक्ता चर्या उच्यत इत्ययं संबन्धः। श्रहं चूलिका प्रवक्ष्यामि । तुशब्द विशेषितां नावचूडां प्रकर्षेण अवसरप्राप्तानिधानलक्षणेन कथयिष्यामि। किंजूतां चूलिकाम् ।श्रुतं श्रुतज्ञानम्। चूडा हि श्रुतझानं वर्तते । कारणे कार्यस्य उपचारात्। एतच्च केवलिना नाषितम्।अनन्तर एव केवलिना प्ररूपितमिति विशेषणं सफलम् ।यत एवं वृद्धवादः श्रूयते। कयाचित् आर्यया थ. सहिष्णुः कूरगडुकप्रायः साधुः चातुर्मासकादौ उपवासं कारितः। स तदाराधनया मृतः। मृते च तस्मिन् साध्व्या झातम् । अहमृषिघातिका जाता । तत उहिना सती तीर्थकरं पृष्ठामि इति जातबुछिस्ततस्तस्या गुणावर्जितया देवतया साध्वी सीमंधरखामिसमीपे मुक्ता । तया च नगवान् आलोचनामाश्रित्य पृष्टः। जगवान् श्राद । त्वं तु न उष्टचित्ता ततोऽघातिका । ततो नगवता चूलाघ्यं तस्यै दत्तम् । देवतया च ततः स्वस्थानमानीता साध्वी । श्रत श्दमेव विशेष्यते । तत्रूत्वा आकर्ण्य सपुण्यानां कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां अचिन्त्यचिन्तामणिकल्पे धर्मे चारित्रधर्मे मतिः उत्पद्यते जावतः श्रका जायते । अनेन चारित्रं चारित्रबीजं च उपजायत इति । एतमुक्तं नवति ॥१॥ (टीका.) अधुना द्वितीयमारच्यते । अस्य चौघतः संबन्धः प्रतिपादित एव । विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तमिह तु विविक्तचर्योच्यत इत्ययमनिसंबन्धः । एतदेवाह नाष्यकारः॥ अहिगारो पुवुत्तो, चनविहो विश्अचूलिश्रनयणे ॥ सेसाणं दाराणं अहक्कम फासणा हो ॥ ३५ ॥ व्याख्या ॥ अधिकार उघतः प्रपञ्चप्रस्तावरूपः पूर्वोक्तो रतिवाक्यचूडायां प्रतिपादितश्चतुर्विधो नामचूडास्थापनाचूमेत्यादिरूपो यथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन । सोऽनुयोगमारोपन्यासस्तथैव वक्तव्य इति वाक्यशेषः । शेषाणां हाराणां सूत्रालापकगतनिदेपा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728