Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 678
________________ ६७२ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा. दीनां यथाक्रमं यथाप्रस्ताव स्पर्शना षड्व्याख्यादिरूपा जवतीति गाथार्थः ॥ त्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् । चूलिश्रं तु इत्यादि । श्रस्य व्याख्या । चूडां तु प्रवक्ष्यामि । चूडां प्राग्व्यावर्णित शब्दार्थाम् । तुशब्द विशेषितां जावचूडां प्रवक्ष्यामीति । प्रकर्षेणावसरप्राप्तानिधानलक्षणेन कथयामि । श्रुतं केवलिनाषित मितीयं हि चूडा श्रुतज्ञानं वर्त्तते । कारणे कार्योपचारात् । एतच्च केवलिनाषितमनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृद्धवादः । कया चिदार्ययासहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः । स तदाराधनया मृत एव । इषिघातिकाद मित्युद्विग्ना सा तीर्थकरं पृछामीति गुणावर्जितदेवतया नीता श्रीसीमंधरस्वामिसमीपे । पृष्टो भगवानडुष्टचित्ताघातिकेत्यनिधाय जगवतेमां चूडां ग्राहितेति । इदमेव विशेष्यते । यत्रुत्वेति । यछ्रुत्वाकर्ण्य सपुण्यानां कुशलानुबन्धिपुष्ययुक्तानां प्राणिनां धर्मेऽचिन्त्य चिन्तामणिकल्पे चारित्रधर्म उत्पद्यते मतिः । संजायते जावतः श्रद्धा । श्रनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं जवतीति सूत्रार्थः ॥ १ ॥ सोपबहुजणंमि, पडिसोल इलकेणं ॥ पडिसोच्यमेव अप्पा, दायवो दोनकामेणं ॥ २ ॥ ( अवचूरिः ) एतद्धिप्रतिज्ञासूत्रम् । इह चाध्ययने चर्यागुणा वक्तव्यास्तत्प्रवृत्तौ मूलपादभूतमिदमाह । अनुश्रोतः प्रस्थिते नदीप्रवाहपतितकाष्ठवत् विषयकुमा द्रव्य क्रियानुकूल्येन प्रवृत्ते बहुजने तथाप्रस्थानेऽब्धिगामिनि प्रतिश्रोतोबन्धलदेण द्रव्यतो नद्यां देवतानियोगात् प्रतीपश्रोतः प्राप्तल देण जावतो विषयवैपरीत्यात्कथं चिदवाप्तसंयम देण अपाकृते विषयादिप्रतिश्रोत एव संयमलक्ष्या निमुखमात्मा दातव्यः प्रवर्त्तितव्यः । मुक्ततया जवितुकामेन ॥ २ ॥ (अर्थ) अध्ययनमां चर्याना गुण कहेवाना बे. तेमां मूलभूत प्रथम सूत्र कहे . सो इत्यादि सूत्र एटले नदीना प्रवाहमां पडेलुं काष्ठ जेम प्रवाहना वेगथी समुद्रतरफ जाय बे. तेम ( बहुजण म्मि के० ) बहुजने एटले घणो लोक सोप ० ) अनुस्रोतःप्रस्थिते एटले विषयरूप प्रवाहना वेगथी संसार समुद्र तरफ गमन करते बते ( प डिसोलल रकेण के० ) प्रतिस्रोतोलब्धल देण एटले विषय प्रवाहथी उलटा जागने विषे रहेल संयम तरफ जेनुं लक्ष्य पहोच्युं एवा ( दोडकामे के० ) जवितुकामेन एटले मुक्त यवानी इछा करनार पुरुषे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728